यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बद्वन् m. a causeway , highway Pan5cavBr. La1t2y.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Badvan seems in one passage of the Pañcaviṃśa Brāhmaṇa[१] to denote a ‘causeway.’ It is said to be firmer than an ordinary road.

  1. i. 1, 4. Cf. Lāṭyāyana Srauta Sūtra, i. 1, 23.
"https://sa.wiktionary.org/w/index.php?title=बद्वन्&oldid=474051" इत्यस्माद् प्रतिप्राप्तम्