यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुः, पुं, (बन्ध बन्धने + “शॄस्वृस्निहित्रपीति ।” उणा० १ । ११ । इति उः ।) स्नेहेन मनो बध्नाति यः । तत्पर्य्यायः । सगोत्रः २ बान्धवः ३ ज्ञातिः ४ स्वः ५ स्वजनः ६ । इत्यमरः । २ । ६ । ३४ ॥ दायादः ७ गोत्रः ८ । इति शब्दरत्नावली ॥ बन्धवश्च त्रिविधा । आत्मबन्धवः पितृबन्धवो मातृबन्धवश्चति । यथोक्तम् । “आत्मपितृष्वसुः पुत्त्रा आत्ममातृष्वसुः सुताः । आत्ममातुलपुत्त्राश्च विज्ञेया ह्यात्मबान्धवाः ॥ पितुः पितृष्वसुः पुत्त्राः पितुर्मातृष्वसुः सुताः । पितुर्मातुलपुत्त्राश्च विज्ञेयाः पितृबान्धवाः ॥ मातुःपितृष्वसुः पुत्त्रा मातुर्मातृष्वसुः सुताः । मातुर्मातुलपुत्त्राश्च विज्ञेया मातृबान्धवाः ॥” तत्रचान्तरङ्गत्वात् प्रथममात्मबन्धवो धनभाज- स्तदभावे पितृबन्धवस्तदभावे मातृबन्धव इति क्रमो वेदितव्यः । बन्धूनामभावे आचार्य्यः । इति मिताक्षरा ॥ * ॥ (यथा, मनुः । २ । १३६ । “वित्तं बन्धुर्वयः कर्म्म विद्या भवति पञ्चमी । एतानि मान्यस्थानानि गरीयो यद्यदुत्तरम् ॥” “बन्धुः पितृव्यादिः ।” इति तट्टीकायां कुल्लूक- भट्टः ॥) बन्धूकः । (यथा, अशोकवधे । २९ । “अभ्यर्च्य बन्धुपुष्पमालयेति ॥”) मित्रम् । (यथा, मेघदूते । ३४ । “बन्धुप्रीत्या भवनशिखिभिर्दत्तनृत्योपहारः ॥”) भ्राता । इति मेदिनी ॥ (यथा, रघुः । १२ । १२ । “अथानाथाः प्रकृतयो मातृबन्धुनिवासिनम् । मौलैरानाययामासुर्भरतं स्तम्भिताश्रुभिः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धु पुं।

सगोत्रः

समानार्थक:सगोत्र,बान्धव,ज्ञाति,बन्धु,स्व,स्वजन,दायाद

2।6।34।2।4

समानोदर्यसोदर्यसगर्भ्यसहजाः समाः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः॥

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धु¦ पु॰ बन्धाति मनः स्नेहादिना बन्ध--उ।

१ ज्ञातौ मातुल-पुत्रादौ अमरः।


२ बन्धुभ्यः पितृमातृतः” इति स्मृतिःबान्धवे

३ मित्रे

४ पितरि

५ नातरि

६ भ्रातरि

७ बन्धुजीववृक्षे च स्वार्थे अण्। बान्धव तत्रार्थेबन्धवश्च त्रिविधाः पारिभाषिका आत्मबन्धुशथ्दे षितृ-बन्धुशब्दे उक्ता मातृबन्धुशब्दे वक्ष्ममाणाश्च दृश्याः। अतएव
“तत्सुतो गोत्रजो बन्धुरिति” बाज्ञ॰ तएवग्राह्या इति मिता॰। दायभागमते तु मातामहादयोऽपिबन्धवः अतएव
“तत्सुतो गोत्रजो बन्धुरिति” याज्ञ॰ व्या॰तेन बन्धुपदेन असगोत्राणां मातामहादीनां ग्रहण-मित्युक्तम्। अतो मतभेदेन धनग्रहणे व्यषस्थाभेदः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धु¦ m. (-न्धुः)
1. A kinsman, a relation, but especially a distant or cog- nate kinsman, and subsequent in right of inheritance to the gen- tile or Sago4tra; the Bandhu, is of three kinds; the kinsman of the person himself, of his father or his mother, as his father's brother's son, and his mother's sister's or brother's son; and the same reckoning upwards, as his father's father's sister's son, &c.
2. A friend.
3. A brother.
4. A flower, (Pentapetes phœnicea.) E. बन्ध् to bind or connect, (in affection.) उ aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धुः [bandhuḥ], [बध्नाति मनः स्नेहादिना बन्ध्-उ]

A relation, kinsman, relative in general; यत्र द्रुमा अपि मृगा अपि बन्धवो मे U.3.8; मातृबन्धुनिवासिनम् R.12.12; Ś.6.23; Bg.6.9; Ms.2.136.

Any one connected or associated with another, a brother; प्रवासबन्धुः a brothertraveller; धर्मबन्धुः a spiritual brother; अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः Ś.4.1.

(In law) A cognate kinsman, one's own kindred or kinsmen generally; (three kinds are enumerated: आत्म˚ personal, पितृ˚ paternal, and मातृ˚ maternal; see these three words).

A friend (in general); as in बन्धुकृत्य below; oft. at the end of comp.; मकरन्दगन्धबन्धो Māl.1.38 'a friend of, (i. e.) charged with fragrance'; &c.; 9.13.

A husband; वैदेहिबन्धोर्हृदयं विदद्रे R.14.33.

A father.

A mother.

A brother.

The tree called बन्धुजीव q. v.

One who belongs to or is connected with any tribe or profession only nominally;i. e. one who belongs to it, but does not do the duties pertaining thereto (often used by way of contempt); स्वयमेव ब्रह्मबन्धुनोद्भिन्नो दुर्गप्रयोगः M.4; cf. क्षत्रबन्धु.

Connection, relationship, association in general; समुद्र एवास्य बन्धुः Bṛi. Up.1.1.2; B. R.3.89.

A controller, governor; (नमः) गुणत्रयाभासनिमित्तबन्धवे Bhāg.6.4.23.

(In astrol.) N. of the 3rd mansion. -Comp. -काम a. affectionate towards kinsmen.

कृत्यम् the duty of a kinsman; त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् Ś.5.8.

the business of a friend, a friendly or kind act or service; कच्चित् सौम्य व्यवसितमिदं बन्धुकृत्यं त्वया मे Me.116.

जनः a relative, kinsman.

kindred, kinsmen taken collectively. -जीवः, -जीवकः N. of a tree; दृश्यन्ते बन्धुजीवाश्च श्यामाश्च गिरिसानुषु Rām.4.3.62; बन्धुजीवमधुरा- धरपल्लवमुल्लसितस्मितशोभम् Gīt.2; R.11.24. -दग्धः an abandoned wretch (हतक). -दत्तम् a kind of Strīdhana or woman's property, the property given to a girl by her relatives at the time of marriage; बन्धुदत्तं तथा शुल्कमन्वा- धेयकमेव च Y.2.144; बान्धवा भ्रातरो बन्धुदत्तप्रदेन कन्यादशायां यत् पितृभ्यां दत्तं तदुच्यते Dāy. B. -दायादः kinsman and heir; Ms.9.158. -a. entitled to inheritance by relationship. -प्रिय a. dear to friends or relations.-प्रीतिः f.

love of a relative; बन्धुप्रीत्या Me.51 (v. l.).

love for a friend.

भावः friendship.

relationship. -वर्गः kinsmen, kindred. -हीन a. destitute of relatives or friends.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धु m. connection , relation , association RV. etc. ( ifc. with f( ऊ). = belonging to , coming under the head of i.e. " being only in name " ; See. क्षत्र-, द्विज-ब्etc. ; " resembling " Ba1lar. v , 56/57 , " frequented by " ib. iii , 20 , " favourable for " ib. iv , 87 ; See. Pa1n2. 6-1 , 14 )

बन्धु m. respect , reference( केन बन्धुना" in what respect? ") S3Br.

बन्धु m. kinship , kindred Mn. ii , 136

बन्धु m. a kinsman ( esp. on the mother's side) , relative , kindred RV. etc. etc. (in law , a cognate kinsman in a remote degree , one subsequent in right of inheritance to the स-गोत्र; three kinds are enumerated , personal , paternal and maternal)

बन्धु m. a friend ( opp. to रिपु) MBh. Ka1v. BhP.

बन्धु m. a husband Ragh.

बन्धु m. a brother L.

बन्धु m. Pentapetes Phoenicea L. (= बन्धूक)

बन्धु m. N. of a metre Col.

बन्धु m. (in astrol. ) of the fourth mansion Var.

बन्धु m. of a ऋषिwith the patr. गौपायनor लौपायन(author of RV. v , 24 and x , 5660 ) RAnukr.

बन्धु m. of मन्मथL.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of Vegavat and father of तृण- bindu. भा. IX. 2. ३०. [page२-457+ २७]
(II)--a God of one of the ten branches of the रोहीता gan2a. Br. IV. 1. ८५. वा. १००. ९०.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bandhu, denoting ‘relationship’[१] in the abstract and ‘relation’[२] in the concrete, occurs in the Rigveda and later.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बन्धु पु.
सम्बन्धी, विशेष रूप से पूर्वज (पितर्) जिन्हें पिण्डदान किया जाता है, भा.श्रौ.सू. 1.9.1 (दर्श)।

  1. Rv. v. 73, 4;
    vii. 72, 2;
    viii. 73, 12, etc.;
    Av. v. 11, 10, 11;
    Vājasaneyi Saṃhitā, iv. 22;
    x. 6, etc.
  2. Rv. i. 164, 33;
    vii. 67, 9;
    Av. x. 10, 23;
    Taittirīya Brāhmaṇa, iii. 7, 5, 5, etc.;
    bandhumant, ‘having relations,’ Rv. viii. 21, 4;
    Taittirīya Saṃhitā, i. 5, 1, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=बन्धु&oldid=503082" इत्यस्माद् प्रतिप्राप्तम्