यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलास¦ पु॰ बलमस्यति क्षिपति अस॰ अण् उप॰ सम॰। कफ-धातौ हेमच॰
“गौरवं कफसंस्रावोऽरुचिस्तम्भोऽग्नि-मार्दवम्। माधुर्य्यमपि चास्यस्य बलासावतते हृदि” सुश्रु॰

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलास¦ m. (-सः) The phlegmatic humour. E. बल life or strength, अस् to pervade, aff. अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलासः [balāsḥ], 1 A kind of disease.

Consumption, phthisis.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बलास m. (also written बलाश)a partic. disease , consumption or phthisis VS. AV.

बलास m. the phlegmatic humour Sus3r.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Balāsa is the name of a disease mentioned several times in the Atharvaveda[१] and occasionally later.[२] Mahīdhara[३] and Sāyaṇa[४] interpret the term as ‘consumption.’ Zimmer[५] supports this view on the ground that it is mentioned[६] as a kind of Yakṣma, makes the bones and joints fall apart (asthi-sraṃsa, paruḥ-sraṃsa),[७] and is caused by love, aversion, and the heart,[८] characteristics which agree with the statements of the later Hindu medicine.[९] It is in keeping with a demon of the character of consumption that Balāsa should appear as an accompaniment of Takman.[१०] Grohmann,[११] however, thought that a ‘sore’ or ‘swelling’ (in the case of fever caused by dropsy) was meant. Bloomfield[१२] considers that the question is still open. Ludwig[१३] renders the word by ‘dropsy.’

As remedies against the disease the salve (Āñjasa) from Trikakud[१४] and the Jaṅgiḍa[१५] plant are mentioned.

  1. iv. 9, 8;
    v. 22, 11;
    vi. 14;
    1;
    127, 1;
    ix. 8, 8;
    xix. 34, 10.
  2. Vājasaneyi Saṃhitā, xii. 97.
  3. On Vājasaneyi Saṃhitā, loc. cit.
  4. On Av. xix. 34, 10.
  5. Altindisches Leben, 385-387.
  6. Av. ix. 8, 10.
  7. Av. vi. 14, 1.
  8. ix. 8, 8.
  9. Wise, Hindu System of Medicine, 321, 322.
  10. Av. iv. 9, 8;
    xix. 34, 10.
  11. Indische Studien, 9, 396 et seq.
  12. Hymns of the Atharvaveda, 450.
  13. Translation of the Rigveda, 3, 510.
  14. Av. iv. 9, 8.
  15. Av. xix. 34, 10.
"https://sa.wiktionary.org/w/index.php?title=बलास&oldid=474060" इत्यस्माद् प्रतिप्राप्तम्