यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गिड¦ पु॰ राक्षसादिभयनिवारके मणिभेदे।
“मणिं विष्क-न्धदूषणं जङ्गिडं बिभृमो वयम्”
“अयं नोविश्वभेषजंजङ्गिडः पात्वंहसः”
“देवैर्दत्तेन मणिना जङ्गिडेन-मयोभुवा” अथ॰

२ ।

४ ।

१ ।

३ ।

४ ।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गिडः [jaṅgiḍḥ], N. of a plant or a gem worn as an amulet; मणिं विष्कन्धदूषणं जङ्गिडं बिभृमो वयम् A.4.2.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


जङ्गिड m. N. of a plant (worn as an amulet) AV. ii , 4 , 1 ff. ; xix , 34 f. Kaus3. 8.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Jaṅgiḍa is the name of a healing plant mentioned in the hymns of the Atharvaveda.[१] It was used as an amulet against the diseases, or symptoms of disease, Takman, Balāsa, Āśarīka, Viśarīka, Pṛṣṭyāmaya,[२] fevers and rheumatic pains, Viṣkandha and Saṃskandha,[३] Jambha, and so on. But it is also regarded as a specific against all diseases, and as the best of healing powers.[४] It is said to be produced from the juices (rasa) of ploughing (kṛṣi),[५] but this need only mean that it grew in cultivated land, not that it was itself cultivated. What plant the name designates is quite uncertain, for it disappears in the later literature. Caland[६] takes it in the Kauśika Sūtra to be the Terminalia arjuneya.

  1. ii. 4;
    xix. 34. 35.
  2. Av. xix. 34, 10.
  3. Av. ii. 4, 1;
    xix. 34, 1. 5.
  4. Av. xix. 34, 9. 7.
  5. Av. ii. 4, 5.
  6. Altindisches Zauberritual, 15, rendering Kauśika Sūtra, viii. 15.

    Cf. Bloomfield, Hymns of the Atharvaveda, 433;
    Whitney, Translation of the Atharvaveda, 42;
    Weber, Indische Studien, 13, 141;
    Grohmann, ibid., 9, 417;
    Zimmer, Altindisches Leben, 65, 66, 390.
"https://sa.wiktionary.org/w/index.php?title=जङ्गिड&oldid=473437" इत्यस्माद् प्रतिप्राप्तम्