यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस इर् य क्षेपे । इति कविकल्पद्रुमः । (दिवा०- पर०-सक०-सेट् ।) य विस्यति । इर् अविसत् अवेसीत् । अस्मात् पुषादित्वान्नित्यं ङ इत्यन्ये । इति दुर्गादासः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस नपुं।

अब्जादीनाम्_मूलम्

समानार्थक:मृणाल,बिस

1।10।42।2।2

रक्तोत्पलं कोकनदं नाला नालमथास्त्रियाम्. मृणालं बिसमब्जादिकदम्बे षण्डमस्त्रियाम्.।

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस¦ क्षेपे दि॰ पर॰ सक॰ सेठ्। बिस्यति। इरित् अबिसत् अबेसीत् बिबेस।

बिस¦ न॰ विस--क। मृणाले अमरः।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिसम् [bisam], 1 The fibre of a lotus; धृतबिसवलयावलिर्वहन्ती Ki.1.24.

The fibrous stalk of a lotus; पाथेयमुत्सृज बिसं ग्रहणाय भूयः V.4.15; बिसमलमशनाय स्वादु पानाय तोयम् Bh.3.22; Me.11; Ku.3.37;4.29.

The lotus plant; न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् Mb.12.194.44.-Comp. -ऊर्णा, -ऊर्णम् a lotus fibre; हृद्यविच्छिन्नमोङ्कारं घण्टानादं बिसोर्णवत् Bhāg.11.14.34. -कण्ठिका, -कण्ठिन् m. a small crane; अभिनवाभ्रलसद्बिसकण्ठिका Rām. Ch.4.37.-कुसुमम्, -पुष्पम्, -प्रसूनम् a lotus; जक्षुर्बिसं धृतविकासि- बिसप्रसूनाः Śi.5.28. -खादिका 'eating the fibres of a lotus'; N. of a play. -गुणः a string of lotus-fibre; बिसगुणनिगडितपादो जरठः Dk.2.1.

ग्रन्थिः a knot on the stalk of a lotus (used for filtering water)

a particular disease of the eyes. -छेदः a bit of the fibrous stalk of a lotus. -जम् a lotus-flower, lotus.-तन्तुः the lotus-fibre. -नाभिः f. the lotus-plant (पद्मिनी).-नासिका a sort of crane. -प्रसूनम् a lotus-flower; चक्षुर्बिसं धृतविकासिबिसप्रसूनाः. -मृणालम् a lotus-fibre. -वर्त्मन्n. a particular disease of eyelids.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


बिस n. ( m. only Hariv. 15445 ; also written वीस; ifc. f( आ). )a shoot or sucker , the film or fibre of the water-lily or lotus , also the stalk itself or that part of it which is underground (eaten as a delicacy) RV. etc.

बिस n. the whole lotus plant MBh. xii , 7974.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bisa denotes the radical fibres of the lotus, which seem to have been eaten as a delicacy as early as the times of the Atharvaveda.[१] It is mentioned also in the Aitareya Brāhmaṇa[२] and the Aitareya Āraṇyaka.[३]

  1. iv. 34, 5.
  2. v. 30.
  3. iii. 2, 4;
    Śāṅkhāyana Āraṇyaka, xi. 4. Cf. Zimmer, Altindisches Leben, 70.
"https://sa.wiktionary.org/w/index.php?title=बिस&oldid=474085" इत्यस्माद् प्रतिप्राप्तम्