यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्यम्, क्ली, (ब्रह्मणो वेदस्य वदनम् । ब्रह्म + वद् + क्यप् ।) ब्रह्मणो वाक्यम् । इति मुग्ध- बोधव्याकरणम् ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्र(व्र)ह्मोद्य¦ न॰ वद--भावे क्यप्

६ त॰। ब्रह्मप्रतिपादकवाक्येकात्या॰ श्रौ॰

१२ ।

४ ।

२० ।

२ ब्रह्मकथने च
“ब्राह्मणाभगवन्तो हन्ताहमिमं (याज्ञ्यम्) द्वौ प्रश्नौ प्रक्ष्यामितौ चेन्मे वक्ष्यति न वै जातु युष्माकमिमं कश्चित्ब्रह्मोद्यम् जेतेति” वृ॰ उ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्य¦ n. (-द्यं) Reciting or explaining the Ve4das. E. ब्रह्म, वद् to speak, aff. क्यप् |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्य/ ब्रह्मो n. rivalry in sacred knowledge , playful discussion of theological questions or problems Br. S3rS.

ब्रह्मोद्य/ ब्रह्मो mf( आ)n. relating to sacred questions or problems Vop.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Brahmodya in the Brāhmaṇas[१] denotes a ‘theological riddle,’ such as formed an essential part of various ceremonies in the Vedic ritual, as at the Aśvamedha or the Daśarātra. Brahma-vadya is the form found in the Kauṣītaki Brāhmaṇa,[२] and Brahma-vādya in the Taittirīya Saṃhitā[३] probably has the same sense.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ब्रह्मोद्य न.
(ब्रह्म+वद्+क्यप्, वदः सुपि क्यप् च, पा. 3.1.1०6) धर्मशास्त्रीय प्रश्नें अथवा समस्याओं पर खुशनुमा वाद- विवाद, का.श्रौ.सू. 12.4.19 (द्वादशाह)। ब्रह्मा और होता के मध्य, आप.श्रौ.सू. 2०.19.6 (अश्वमेघ यज्ञ), द्रष्टव्य- रेनू लू. वेलर अभिनन्दन ग्रन्थ 1954, पृ. 528-34।

  1. Satapatha Brāhmaṇa, iv. 6, 9, 20;
    xi. 4, 1, 2;
    5, 3, 1;
    6, 2, 5;
    xiii. 2, 6, 9;
    5, 2, 11;
    Bṛhadāraṇyaka Upaniṣad, iii. 8, 1;
    Aitareya Brāhmaṇa, v. 25.
  2. xxvii. 4.
  3. ii. 5, 8, 3.

    Cf. Bloomfield, Journal of the American Oriental Society, 15, 172;
    Religion of the Veda, 216 et seq.;
    Weber, Indische Studien, 10, 118, 119;
    Ludwig, Translation of the Rigveda, 3, 390 et seq.;
    Eggeling, Sacred Books of the East, 26, 452, 453.
"https://sa.wiktionary.org/w/index.php?title=ब्रह्मोद्य&oldid=503163" इत्यस्माद् प्रतिप्राप्तम्