यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगः, पुं, (भुज्यतेऽसौ इति । भुज + घञ् ।) सुखम् । स्त्र्यादिभृतिः । पण्यस्त्रीणां भृति- र्भाडिः । आदिना हस्त्यश्वादिकर्म्मकराणाञ्च भृतिः । सर्पस्य फटा । सर्पशरीरम् । इत्यमर- भरतौ । ३ । ३ । २३ ॥ (यथा, रघौ । ११ । ५९ । “लक्ष्यते स्म तदनन्तरं रविः बद्धभीमपरिवेशमण्डलः । वैनतेयशमितस्य भोगिनः भोगवेष्टित इव च्युतो मणिः ॥”) धनम् । (यथा, ऋग्वेदे । ३ । ३४ । ९ । “हिरण्ययमुतभोगं ससान हत्वी दस्यून् प्रार्य्यं वर्णमावत् ॥” “हिरण्ययं सुवर्णमयं भोगं धनम् ॥” इति तद्भाष्ये सायनः ॥) गृहम् । (यथामुस्मिन्नेव मन्त्रे । “भोगशब्दव्याख्याने भुज्यतेऽस्मिन्निति भोगो गृहं वा ससान अर्थिभ्यो ददौ ।” इति सायनः ॥) पालनम् । अभ्यवहारः । इति मेदिनी । गे, १६ ॥ सर्पः । देहः । मानम् । इति शब्दरत्नावली ॥ * ॥ पुण्यपापजननयोग्य- कालः । यथा, -- “अतीतानामतो भोगो नाड्यः पञ्चदश स्मृतः ॥” इति तिथ्यादितत्त्वे संक्रान्तिप्रकरणम् ॥ (पुरम् । यथा, ऋग्वेदे । ५ । २९ । ६ । “नव यदस्य नवतिञ्च भोगान् साकं वज्रेण मघवा विवृश्वत् ।” भोगान् पुराणि । इति तद्भाष्ये सायनः ।) भूम्यादीनां भोगो यथा । त्रिपुरुषभोगमाह व्यासः । “प्रपितामहेन यद्भुक्तं तत्पुत्त्रेण विना च तत् । तौ विना यस्य पित्रा च तस्य भागस्त्रिपौरुषः ॥ पिता पितामहो यस्य जीवेच्च प्रपतामहः । त्रयाणां जीवतां भोगो विज्ञेयस्त्वेकपूरुषः ॥ नारदः । तथारूढविवादस्य प्रेतस्य व्यवहारिणः । पुत्त्रेण सोऽर्थः संशोध्यो न तं भोगो निवर्त्तयेत् ॥” इति व्यवहारतत्त्वम् ॥ विभवभेदः । यथा, -- “कर्त्ता च देही भोक्ता च आत्मा भोजयिता सदा । भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे २३ अध्यायः ॥ (व्यूहभेदः । यथा, कामन्दकीयनीतिसारे । १९ । अध्याये । ४१ । ४८ । ५४ । श्लोकेषु ॥ “यदि स्याद्दण्डबाक्षुल्यं तदा चापः प्रकीर्त्तितः । मण्डलोऽसंहतो भोगो दण्डश्चेति मनीषिभिः ॥ गोमूत्रिका हि सञ्चारी शकटो मकरस्तथा । भोगभेदाः समाख्यातास्तथा परिपतन्तकः ॥ असंहतास्तु षड्व्यूहा भोगव्यूहाश्च पञ्चधा ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग पुं।

सर्पशरीरम्

समानार्थक:भोग

1।8।9।1।1

त्रिष्वाहेयं विषास्थ्यादि स्फटायां तु फणा द्वयोः। समौ कञ्चुकनिर्मोकौ क्ष्वेडस्तु गरलं विषम्.।

अवयव : फणः,सर्पत्वक्

पदार्थ-विभागः : अवयवः

भोग पुं।

आनन्दः

समानार्थक:मुद्,प्रीति,प्रमद,हर्ष,प्रमोद,आमोद,सम्मद,आनन्दथु,आनन्द,शर्मन्,शात,सुख,माद,मद,भोग,आमोद,हन्त,जोषम्

3।3।23।1।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

 : अतिप्रीतिः

पदार्थ-विभागः : , गुणः, मानसिकभावः

भोग पुं।

सर्पः

समानार्थक:सर्प,पृदाकु,भुजग,भुजङ्ग,अहि,भुजङ्गम,आशीविष,विषधर,चक्रिन्,व्याल,सरीसृप,कुण्डलिन्,गूढपाद्,चक्षुःश्रवस्,काकोदर,फणिन्,दर्वीकर,दीर्घपृष्ठ,दन्दशूक,बिलेशय,उरग,पन्नग,भोगी,जिह्मग,पवनाशन,लेलिहान,द्विरसन,गोकर्ण,कञ्चुकिन्,कुम्भीनस,फणधर,हरि,भोगधर,भोग,व्याड,द्विजिह्व,व्याल

3।3।23।1।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

अवयव : सर्पशरीरम्,विषपूर्णाहिदंष्ट्रा,सर्पविष-अस्थ्यादिः

वृत्तिवान् : सर्पग्राहिः

 : सर्पविशेषः, अजगरसर्पविशेषः, जलव्यालसर्पविशेषः, निर्विषः_द्विमुखसर्पः, चित्रसर्पः, मुक्तत्वचः_सर्पः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

भोग पुं।

स्त्र्यादिभृतिः

समानार्थक:भोग

3।3।23।1।1

भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः। चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग¦ स्त्री भुज--भावकर्मादौ घञ्।

१ सुखे

२ दुःखे

३ सुखदुः-खाद्यनुभवे

४ स्त्र्यादीनां भाटके

५ भाटकमात्रे च

६ सर्पदेहे

७ तत्फणायाञ्च अमरः।

८ धने

९ पालने

१० भोजने च मेदि॰

११ देहे

१२ सर्पे

१३ माने च शब्दरत्ना॰

१४ रव्यादीनां राशि-गतिकाले
“अतीतानागतो भोगो नाड्यः पञ्चदश स्मृताः” तिथित॰।

१५ भूम्यादीनां फलभुक्तौ भुक्तिशब्दे दृश्यम्।

१६ विभवभेदे
“कर्त्ता च देही भोक्ता च आत्मा भोजयितासदा। भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च” ब्रह्मवै॰प्र॰ ख॰

२३ अ॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग¦ m. (-गः)
1. Pleasure, enjoyment.
2. Wealth.
3. Nourishing, cherishing.
4. Eating.
5. A snake's body.
6. A snake's expanded hood.
7. Hire.
8. The hire of dancing girls or courtezans.
9. A snake.
10. An army in column.
11. (In arithmetic,) The nu- merator of a fraction.
12. Food.
13. A repost.
14. Food offered to an idol.
15. Gain.
16. Rule, government.
17. Experiencing.
18. Advantage.
19. The use of a deposit. E. भुज् to eat, &c. aff. घञ् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोगः [bhōgḥ], [भुज्-घञ्]

Eating, consuming.

Enjoyment, fruition.

Possession.

Utility, advantage.

Ruling, governing, government.

Use, application (as of a deposit).

Suffering, enduring, experiencing.

Feeling, perception.

Enjoyment of women, sexual enjoyment, carnal pleasure.

An enjoyment, an object of enjoyment or pleasure; भोगे रोगभयम् Bh.3.35; भोगा मेघवितानमध्यविलसत्सौदामिनीचञ्चलाः Bh.3.54; भोगो विभवभेदश्च निष्कृतिर्मुक्तिरेव च Brav. P.; Bg.1.32.

A repast, feast, banquet.

Food.

Food offered to an idol.

Profit, gain.

Income, revenue.

Wealth; भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा Ki.11.23.

The wages of prostitutes.

A curve, coil, winding.

The (expanded) hood of a snake; श्वसदसितभुजङ्गभोगाङ्गदग्रन्थि &c. Māl.5.23; R.1.7;11.59.

A snake.

The body.

An army in column.

The passing (of an asterism).

The part of the ecliptic occupied by each of the 27 Nakṣatras.-Comp. -अर्ह a. fit to be enjoyed. (-र्हम्) property, wealth. -अर्ह्यम् corn, grain. -आधिः a pledge which may be used until redeemed. -आवली the panegyric of a professional encomiast; नग्नः स्तुतिव्रतस्तस्य ग्रन्थो भोगावली भवेत्; Abh. Ch.795; भोगावलीः कलगिरो$वसरेषु पेठुः Śi.5.67. -आवासः the apartments of women, harem. -करः a. affording enjoyment or pleasure.-गुच्छम् wages paid to prostitutes. -गृहम् the women's apartments, harem, zenana.

तृष्णा desire of worldly enjoyments; तदुपस्थितमग्रहीदजः पितुराज्ञेति न भोगतृष्णया R.8.2; selfish enjoyment; Māl.2. -देहः 'the body of suffering', the subtle body which a dead person is supposed to carry with him, and with which he experiences happiness or misery according to his good or bad actions. -धरः a serpent. -नाथः a nourisher, supporter. -पतिः the governor or ruler of a district or province. -पत्रम् an Inām deed; Śukra. 2.295. -पालः a groom. -पिशाचिका hunger. -भुज् a. enjoying pleasures. -m a wealthy man. -भूमिः f. 'the land of enjoyment', heaven, paradise (where persons are said to enjoy the fruit of their actions). -भृतकः a servant who works only for livelihood.

लाभः acquisition of enjoyment or profit.

well-being, welfare.-वस्तु n. an object of enjoyment. -सद्मन् n. = भोगावास q. v.

स्थानम् the body, as the seat of enjoyment.

women's apartments.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भोग m. (1. भुज्)any winding or curve , coil (of a serpent) RV. etc.

भोग m. the expanded hood of a snake Hariv. Ka1m. Pan5cat.

भोग m. a partic. kind of military array Ka1m.

भोग m. a snake Suparn2.

भोग m. the body L.

भोग m. (3. भुज्)enjoyment , eating , feeding on RV. etc. etc. (with जैनs " enjoying once " , as opp. to उप-भोग, See. )

भोग m. use , application S3Br. Gr2S3rS. etc.

भोग m. fruition , usufruct , use of a deposit etc. Mn. Ya1jn5.

भोग m. sexual enjoyment Mn. MBh. etc.

भोग m. -enjenjoyment of the earth or of a country i.e. rule , sway Ma1rkP.

भोग m. experiencing , feeling , perception (of pleasure or pain) Mn. MBh. etc.

भोग m. profit , utility , advantage , pleasure , delight RV. etc.

भोग m. any object of enjoyment (as food , a festival etc. ) MBh. R.

भोग m. possession , property , wealth , revenue Mn. MBh. etc.

भोग m. hire , wages ( esp. of prostitution) L.

भोग m. (in astron. ) the passing through a constellation VarBr2S.

भोग m. the part of the ecliptic occupied by each of the 27 lunar mansions Su1ryas.

भोग m. (in arithm. ) the numerator of a fraction (?) W.

भोग m. N. of a teacher Cat.

भोग n. w.r. for भोग्यor भाग्य.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhoga in the Rigveda[१] and later[२] denotes the ‘coil’ of a serpent.

  1. v. 29, 6;
    vi. 75, 14 (where the Hastaghna, or ‘hand-guard,’ of the archer is compared to a snake).
  2. Av. xi. 9, 5;
    Taittirīya Saṃhitā, ii. 1, 4, 5. 6;
    v. 4, 5, 4;
    Kāṭhaka Saṃhitā, xiii. 4;
    xxi. 8, etc.
"https://sa.wiktionary.org/w/index.php?title=भोग&oldid=503287" इत्यस्माद् प्रतिप्राप्तम्