यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्यः, पुं, (भ्रातुरपत्यमिति । “भ्रातुर्व्यच्च ।” ४ । १ । १४४ । इति व्यत् ।) भ्रातृपुत्त्रः । (यथा, राजतरङ्गिण्याम् । ८ । २८४२ । “जयराजानुजं राज्ञा यशोराजं बिवेशितम् । तन्मतेनावचस्कन्द भ्रातृव्यं राजकाभिधः ॥” भ्रातृ + “व्यन् सपत्ने ।” ४ । १ । १४५ । इति व्यन् ।) शत्रुः । इति हेमचन्द्रः ॥ (यथा, भागवते । ५ । ११ । १७ । “भ्रातृव्यमेतं त्वमदभ्रवीर्य्य- मुपेक्षयाध्येधितमप्रमत्तः ॥” “तस्मात् भ्रातृव्यम् शत्रुम् ।” इति तट्टीकायां स्वामी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य पुं।

भ्रातृपुत्रः

समानार्थक:भ्रात्रीय,भ्रातृज,भ्रातृव्य

3।3।146।2।2

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

भ्रातृव्य पुं।

शत्रुः

समानार्थक:रिपु,वैरिन्,सपत्न,अरि,द्विषत्,द्वेषण,दुर्हृद्,द्विष्,विपक्ष,अहित,अमित्र,दस्यु,शात्रव,शत्रु,अभिघातिन्,पर,अराति,प्रत्यर्थिन्,परिपन्थिन्,भ्रातृव्य,वृत्र

3।3।146।2।2

तुरङ्गगरुडौ तार्क्ष्यौ निलयापचयौ क्षयौ। श्वशुर्यौ देवरश्यालौ भ्रातृव्यौ भ्रातृजद्विषौ॥

वैशिष्ट्यवत् : वैरम्

 : क्षुद्रशत्रुः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य¦ पु॰ भ्रातुः पुत्रः भ्रातृ + व्यत्।

१ भ्रातुष्पुत्रे

२ शत्रौ चहेमच॰
“अतिपाप्मानं भ्रातृव्यं क्षपयति य एतया स्तु-ते” ता॰ ब्रा॰

२ ।

७ ।

२ ।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य¦ m. (-व्यः)
1. A brother's son.
2. An enemy. E. भ्रातृ a brother, व्य aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्यः [bhrātṛvyḥ], [भ्रातुः पुत्रः व्यत्]

A brother's son, nephew.

An enemy, adversary; आत्मना परास्य द्विषन् भ्रातृव्या भवति Bṛi. Up.1.3.7; तस्माद्भयं नो भूयिष्ठं भ्रातृव्याच्च वृकोदरात् Mb.7.24.18.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य m. a father's brother's son , cousin AV. Ra1jat.

भ्रातृव्य m. (mostly with अ-प्रिय, द्विषत्etc. ) a hostile cousin , rival , adversary , enemy AV. VS. Br. R. BhP.

भ्रातृव्य n. (with इन्द्रस्य)N. of a सामन्A1rshBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Bhrātṛvya is found in one passage of the Atharvaveda,[१] where, being named with brother and sister, it must be an expression of relationship. The sense appears to be ‘(father's) brother's son,’ ‘cousin,’[२] this meaning alone accounting for the sense of ‘rival,’ ‘enemy,’ found elsewhere in the Atharvaveda,[३] and repeatedly in the other Saṃhitās and the Brāhmaṇas.[४] In an undivided family the relations of cousins would easily develop into rivalry and enmity. The original meaning may, however, have been ‘nephew,’[५] as the simple etymological sense would be ‘brother's son’; but this seems not to account for the later meaning so well. The Kāṭhaka Saṃhitā[६] prescribes the telling of a falsehood to a Bhrātṛvya, who, further, is often given the epithets ‘hating’ (dviṣan) and ‘evil’ (apriya, pāpman) in the later Saṃhitās and the Brāhmaṇas.[७] The Atharvaveda[८] also contains various spells, which aim at destroying or expelling one's ‘rivals.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


भ्रातृव्य पु.
(भ्रातृ + व्यन्, व्यन्त्सपत्ने, पा. 4.1.145) शत्रु भतीजा, जिससे यजमान कुछ लेना चाहता है और उसका नाम लेता है, भा.श्रौ.सू. 4.19.2 (दर्श)। यह भी प्रतिपादित है कि आदित्य-प्याले के कर्षण तक यजमान महावेदि के बाहर ही रहना चाहिए, यदि उसका शत्रु भतीजा सोम याग का अनुष्ठान कर रहा हो, भा.श्रौ.सू. 14.8.3, तृतीय सवन के दौरान; तुल. आप.श्रौ.सू. 13.9.4।

  1. v. 22, 12, and perhaps x. 3, 9.
  2. The word is rendered ‘cousin’ by Whitney in his Translation of the Atharvaveda (x. 6, 1;
    xv. 1, 8).
  3. ii. 18, 1;
    viii. 10, 18. 33;
    x. 9, 1.
  4. Taittirīya Saṃhitā, iii. 5, 9, 2, etc.;
    Kāṭhaka Saṃhitā, x. 7;
    xxvii. 8;
    Vājasaneyi Saṃhitā, i. 17;
    Aitareya Brāhmaṇa, iii. 7, etc.;
    Śatapatha Brāhmaṇa, i. 1, 1, 21, etc.;
    Pañcaviṃśa Brāhmaṇa, xii. 13, 2. Cf. Rv. viii. 21, 13.
  5. Whitney, in his Translation of the Atharvaveda (ii. 18, 1), while rendering the word by ‘adversary,’ explains it in a note as meaning literally ‘nephew,’ or ‘brother's son.’
  6. xxvii. 8.
  7. See several of the passages given in n. 4.
  8. ii. 18, 1;
    x. 9, 1, etc. Cf. Tait tirīya Saṃhitā, i. 3. 2, 1, etc.

    Cf. Delbrück, Die indogermanischen Verwandtschaftsnamen, 501, 506, 507, who thinks it means a kind of brother, and through early family conditions was restricted to cousins;
    Bo7htlingk and Roth, St. Petersburg Dictionary, s.v.;
    Weber, Indische Studien, 17, 307.
"https://sa.wiktionary.org/w/index.php?title=भ्रातृव्य&oldid=503308" इत्यस्माद् प्रतिप्राप्तम्