यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ, इ ङ भूषे । कविकल्पद्रुमः ॥ (भ्वा० आत्म०- सक० सेट् ।) इ, मङ्घ्यते । इति दुर्गादासः ॥

मघ, इ ङ कैतवाध्यार्थयोः । इति कविकल्प- द्रुमः ॥ (भ्वा०-आत्म०-द्यूतक्रीडादौ अक०-गतौ निन्दायां आरम्भे च सक०-सेट् ।) कैतवमिह कितवक्रिया अक्षक्रीडनादिः । इ मङ्घ्यते ङ मङ्घते अक्षैः कितवः । अध्यर्थो गतिनिन्दा- रम्भजवाः । कैतवजवयोरेवायमिति केचित् । इति दुर्गादासः ॥

मघः, पुं, (मघि + अच् । पृषोदरात् साधुः ।) द्बीपविशेषः । इति मेदिनी । घे, ४ ॥ देश- विशेषः । स तु मग्नामकम्लेच्छानां स्थानम् ॥ पुष्पविशेषे क्ली । इति शब्दरत्नावली ॥ (क्लीं मंहनीयं धनम् । यथा, ऋग्वेदे । ७ । २१ । ७ । “इन्द्रो मघानि दयते विषह्येन्द्रं वाजस्य जोहु वन्तसातौ ॥” “मघानि मंहनीयानि धनानि ।”) इति तद्भाष्ये सायनः ।)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ¦ कैतवे द्यूतक्रीडादौ अक॰ गतौ निन्दायां आरम्भे चसक॰ भ्वा॰ आ॰ सेट् इदित्। मङ्घते अमङ्घिष्ट।

मघ¦ भूषणे भ्वा॰ पर॰ सक॰ सेट् इदित्। मङ्घति अमङ्घीत्।

मघ¦ पु॰ मघि--अच् पृषो॰।

१ द्वीपभेदे मेदि॰। (मग)नामके

२ म्लेच्छदेशभेदे।

३ पुष्पभेदे न॰ शब्दरत्ना॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ¦ m. (-घः)
1. One of the Dwi4pas or divisions of the universe.
2. A country, that of the modern Mugs, or A4rra4ka4n.
3. A drug.
4. Pleasure, happiness.
5. A kind of medicine. n. (-घं) A kind of flower. f. (-घा) The tenth lunar asterism, containing five stars figured by a house: it is sometimes considered to be confined to the plural number. (मघाः) f. (-घा-घी) A sort of grain. E. मह to wor- ship, aff. कन् and ह changed to घ; or मघि-अच् पृषो० |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघः [maghḥ], 1 N. of one of the Dvīpas or divisions of the universe.

N. of a country.

A kind of drug or medicine.

Pleasure.

N. of the tenth lunar mansion; see मघा.

See मघम्.

घम् A kind of flower.

a gift, present.

Wealth, riches (Ved.).-Comp. -गन्धः Mimusops Elengi. (बकुल).

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मघ m. ( मंह्)a gift , reward , bounty RV.

मघ m. wealth , power ib.

मघ m. a kind of flower L.

मघ m. a partic. drug or medicine (also f( आ). ) L.

मघ m. N. of a द्वीप( s.v. ) L.

मघ m. of a country of the म्लेच्छs L.

मघ m. N. of the wife of शिवL.

मघ f( ई, आ). a species of grain L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Magha in the Rigveda[१] denotes ‘bounty,’ and Maghavan[२] is the regular Vedic name for the ‘generous giver’ of bounties to priests. It is doubtful whether the Maghavans were more than this, or had any special rank as a class in Vedic society. See Sabhā.

  1. i. 11, 3;
    104, 5;
    iii. 13, 3;
    19, 1;
    iv. 17, 8;
    v. 30, 12;
    32, 12, etc.;
    Nirukta, v. 16. Very rarely later, e.g., Vājasaneyi Saṃhitā, xx. 67.
  2. Rv. i. 31, 12;
    ii. 6, 4;
    27, 17;
    v. 39, 4;
    42, 8;
    vi. 27, 8, etc. So Magha-tti, ‘giving of gifts,’ Rv. iv. 37, 8;
    v. 79, 5;
    viii. 24, 10, etc.;
    Maghadeya, ‘giving of gifts,’ vii. 67, 9;
    x. 156, 2;
    Maghavat-tva, ‘liberality,’ vi. 27, 3. The word Maghavan is the epithet par excellence of Indra in the Rv. (iii. 30, 3;
    iv. 16, 1;
    31, 7;
    42, 5, etc.), and survives in post-Vedic literature as a name of Indra;
    otherwise, even in the later Saṃhitās, it is very rare, occurring practically as a divine epithet only (of Indra, Taittirīya Saṃhitā, iv. 4, 8, 1;
    Bṛhadāraṇyaka Upaniṣad, i. 3, 13;
    Kauṣītaki Upaniṣad, ii. 11).
"https://sa.wiktionary.org/w/index.php?title=मघ&oldid=474165" इत्यस्माद् प्रतिप्राप्तम्