यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गुः, पुं, (मज्जतीति । मस्ज + “भृमृशीतॄ- चरित्सरितधनिनिमिमस्जिभ्य उः ।” उणा० । १ । ७ । इति उः ।) पक्षिविशेषः । इत्यमरः । २ । ५ । ३४ ॥ पानकौडि इति भाषा ॥ अस्य मांसगुणाः । वायुनाशित्वम् । स्निग्ध- त्वम् । भेदकत्वम् । शुक्रकारित्वम् । रक्तपित्त- नाशित्वम् । शीतत्वञ्च । इति राजवल्लभः ॥ (पर्णमृगभेदः । यथा, सुश्रुते सूत्रस्थाने ४६ अध्याये ॥ “मद्गुमूषिकवृक्षशायिका वकुशपूतिघासवानर- प्रभृतयः पर्णमृगाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु पुं।

पक्षिजातिविशेषः

समानार्थक:हारीत,मद्गु,कारण्डव,प्लव,तित्तिरि,कुक्कुभ,लाव,जीवञ्जीव,कोरक,कोयष्टिक,टिट्टिभक,वर्तक,वर्तिक

2।5।34।2।2

नीडोद्भवाः गरुत्मन्तः पित्सन्तो नभसङ्गमाः। तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु¦ पु॰ मस्ज--उ न्यङ्क्वा॰। (पानिकोडि)

१ पक्षिभेदे अमरः।
“मद्गुः स्त्रिग्धो वातनाशी भेदकः शुक्रकारकः। रक्त-पित्तविनाशी च शीतलः परिकीर्त्तितः” राजव॰।

२ मद्गुरमीने नीलकण्ठः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु¦ m. (-द्गुः)
1. An aquatic bird, the shag.
2. An outcaste, the son of a Bra4hmana by a woman of the bard, or panegyrist class, whose employment is hunting wild beasts.
3. A ship, a galley. E. मस्ज् to emerge, to dive, उ aff., deriv, irr.; or मद to be delighted, (in the water,) and गुक् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गुः [madguḥ], [मस्ज्-उ न्यक्वा˚; cf. Uṇ.1.7]

A kind of aquatic bird, a cormorant or driver; मांसं गृधो वपां मद्गुः (भवति) Ms.12.63.

A kind of snake.

A kind of wild animal.

A kind of galley or vessel of war; को$पि मद्गुरभ्यधावत् Dk.

N. of a degraded mixed tribe, the offspring of a Brāhmaṇa by a woman of the bard class; see Ms.1.48.

An outcast.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मद्गु m. ( accord. to Un2. i , 7 fr. मज्ज्)a , diver-bird (a kind of aquatic bird or cormorant ; cf. Lat. mergus) VS. etc. etc. (also गुकR. )

मद्गु m. a species of wild animal frequenting the boughs of trees (= पर्ण-मृग) Sus3r.

मद्गु m. a kind of snake L.

मद्गु m. a partic. fish Ni1lak.

मद्गु m. a kind of galley or vessel of war Das3.

मद्गु m. a partic. mixed caste Mn. x , 48 (the son of a निष्ट्यand a वरुटी, a माहिष्यwho knows medicine , or a पार-धेनुकwho proclaims orders L. )

मद्गु m. a person who kills wild beasts L. (See. Mn. x , 48 )

मद्गु m. N. of a son of श्वफल्कHariv.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Madgu, ‘diver’ (from the root majj,[१] ‘dive’), is the name of some aquatic bird which is included in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās,[२] and is occasionally mentioned elsewhere.[३]

  1. See Macdonell, Vedic Grammar, 38c;
    44a 3a.
  2. Taittirīya Saṃhitā, v. 5, 20, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 3;
    Vājasaneyi Saṃhitā, xxiv. 22. 34.
  3. Chāndogya Upaniṣad, iv. 8, 1. 2.

    Cf. Zimmer, Altindisches Leben, 93.
"https://sa.wiktionary.org/w/index.php?title=मद्गु&oldid=474179" इत्यस्माद् प्रतिप्राप्तम्