यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूखः, पुं, (मापयन् गगनं प्रमाणयन् ओखति गच्छतीति । पृषोदरादिः । इत्यमरटीकायां रधुनाथः । यद्वा, माति परिमातीव । मा + “माङ ऊखो मय च ।” उणा० ५ । २५ । इति ऊखः । मयादेशश्च ।) किरणः । (यथा, महाभारते । ३ । ३९ । ४३ । “व्यसृजच्छतधा राजन् ! मयूखानिव भास्करः ॥”) दीप्तिः । ज्वाला । इत्यमरः । १ । ४ । ३३ ॥ (यथा, रघौ । २ । ४६ । “अथान्धकारं गिरिगह्वराणां दंष्ट्रामयूखैः शकलानि कुर्व्वन् । भूयः स भूतेश्वरपार्श्ववर्त्ती किञ्चिद्विहस्यार्थपतिं बभाषे ॥”) शोभा । इति मेदिनी । खे, ११ ॥ कीलः । इत्यजयः ॥ (पर्व्वतः । यथा, ऋग्वेदे । ७ । ९९ । ३ । “दाधर्थ पृथिवीमभितो मयूखैः ॥” “मयूखैः पर्व्वतैः ।” इति तद्भाष्ये सायनः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख पुं।

किरणः

समानार्थक:किरण,अस्र,मयूख,अंशु,गभस्ति,घृणि,रश्मि,भानु,कर,मरीचि,दीधिति,शिखा,गो,रुचि,पाद,हायन,धामन्,हरि,अभीषु,वसु

1।3।33।1।3

किरणोऽस्रमयूखांशुगभस्तिघृणिरश्मयः। भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्.।

 : ज्योत्स्ना, रवेरर्चिः

पदार्थ-विभागः : , द्रव्यम्, तेजः

मयूख पुं।

अग्निज्वाला

समानार्थक:ज्वाला,कीला,अर्चिस्,हेति,शिखा,मयूख

3।3।18।1।1

मयूखस्त्विट्करज्वालास्वलिबाणौ शिलीमुखौ। शङ्खो निधौ ललटास्थ्निकम्बौ न स्त्रीन्द्रियेऽपि खम्.।

 : अग्नेः_निर्गतज्वाला

पदार्थ-विभागः : , इन्धनजम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख¦ पु॰ माङ्--ऊख मयादेशः।

१ त्विषि

२ किरणे

३ गि-खायाम् अमरः

४ शोभायां मेदि॰

५ कीले अजय॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख¦ m. (-खः)
1. Light, lustre, brightness.
2. A ray of light.
3. Flame.
4. Beauty.
5. The pin or gnomon of a sun-dial. E. मा to measure, (time, &c.,) ऊख Una4di aff., मय substituted for the root.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूखः [mayūkhḥ], [मा ऊख मयादेशः Uṇ.5.25]

A ray of light, beam, ray, lustre, brightness; विसृजति हिमगर्भैरग्निमिन्दु- र्मयूखैः Ś.3..4; R.2.46; Śi.4.56; Ki.5.5,8.

Beauty.

A flame.

The pin of a sun-dial. -Comp. -ईशः, -मालिन् the sun.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख m. (prob. fr. 1. मि)a kind of peg ( esp. for hanging woven cloth or skins upon) RV. AV. Br. S3rS.

मयूख m. the pin or gnomon of a sun-dial(= कील) L.

मयूख m. a ray of light , flame , brightness , lustre Up. Ka1v. Var. etc. (also f( आ). L. ; once n. in KaushUp. )

मयूख m. a partic. अग्निGr2S.

मयूख m. N. of wk. (by शंकर- मिश्र).

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mayūkha denotes, from the Rigveda onwards,[१] a ‘peg,’ especially as used for keeping a web stretched.[२] Cf. Otu.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मयूख वि.
शंकु = खूँटी (की तरह) हत्थे से युक्त, मा.श्रौ.सू. 8.14.1 (पोता का चमस); पु. एक प्रकार की खूँटी, जो उदुम्बर काष्ठ से निर्मित होती है और जो संख्या में तीन होती है, भा.श्रौ.सू. 11.5.13 (प्रवर्ग्य)।

  1. Rv. vii. 99, 3;
    Taittirīya Saṃhitā, ii. 3, 1, 5;
    Kāṭhaka Saṃhitā, xi. 6;
    Aitareya Brāhmaṇa, v. 15, 9. etc.
  2. Rv. x. 130, 2 (in a metaphor);
    Av. x. 7, 42;
    Kāṭhaka Saṃhitā, xxvi. 6;
    Taittirīya Brāhmaṇa, ii. 5, 5, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=मयूख&oldid=479766" इत्यस्माद् प्रतिप्राप्तम्