यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूरः, पुं स्त्री, (मस्यते परिमीयतेऽसौ । मस् + “मसेरूरन् ।” उणा० ५ । ३ । इति ऊरन् ।) ब्रीहिभेदः । ममुरी कलाइ इति भाषा ॥ (अस्याधिपतिर्मेषराशिः । यथा, बृहत्संहि- तायाम् । ४१ । २ । “वस्त्राविककुतुपानां मसूरगोधूमरालकयवानाम् । स्थलसम्भवौषधीनां कनकस्य च कीर्त्तितो मेषः ॥”) तत्पर्य्यायः । मङ्गल्यकः २ । इत्यमरः । २ । ९ । १७ ॥ मसुरः ३ ब्रीहिकाञ्चनः ४ । इति त्रिकाण्डशेषः ॥ मसूरा ५ मसुरा ६ । इति मेदिनी । रे, २०१ ॥ रागदालिः ७ मङ्गल्यः ८ पृथुबीजकः ९ शूरः १० कल्याणबीजः ११ गुडबीजः १२ मसूरकः १३ । इति राजनिर्घण्टः ॥ मङ्गल्या १४ मसूरका १५ । इति भावप्रकाशः ॥ अस्य गुणाः । मधुरत्वम् । शीतत्वम् । संग्राहित्वम् । कफपित्तनाशित्वम् । वातामयकरत्वम् । मूत्रकृच्छ्रहरत्वम् । लघु- त्वञ्च । इति राजनिर्घण्टः ॥ अस्रहरत्वम् । रूक्षत्वम् । ज्वरनाशित्वञ्च । इति भाव- प्रकाशः ॥ तस्य यूषगुणाः । संग्राहित्वम् । स्वादुपाकित्वम् । प्रमेहपित्तश्लेष्मज्वरातीसार- नाशित्वञ्च । इति राजनिर्घण्टः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूर पुं।

मसूरः

समानार्थक:मङ्गल्यक,मसूर

2।9।17।1।2

मङ्गल्यको मसूरोऽथ मकुष्टक मयुष्टकौ। वनमुद्गे सर्षपे तु द्वौ तन्तुभकदम्बकौ॥

पदार्थ-विभागः : खाद्यम्,प्राकृतिकखाद्यम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूर¦ mf. (-रः-रा) A sort of pulse or lentil, (Ervum hirsutum, and Cicer lens.) f. (-रा)
1. A whore.
2. A lentil. f. (-री)
1. Small pox.
2. A small round pillow. E. मस् to weigh, Una4di aff. ऊरच्, मसूर, the pulse; the other meanings refer to this, implying resem- blance to the pea in figure, &c.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मसूर m. = मसुरVS. etc.

मसूर m. a pillow L.

मसूर f( आand ई). See. below.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Masūra is the name of a kind of lentil (Ervum hirsutum) in the Vājasaneyi Saṃhitā[१] and the Bṛhadāraṇyaka Upaniṣad.[२]

  1. xviii. 12.
  2. vi. 3, 22 (Mādhyaṃdina = vi. 3, 13 Kāṇva).

    Cf. Weber, Indische Studien, 1, 355;
    Zimmer, Altindisches Leben, 241.
"https://sa.wiktionary.org/w/index.php?title=मसूर&oldid=474214" इत्यस्माद् प्रतिप्राप्तम्