संस्कृतम् सम्पाद्यताम्

मार्गं नाम मार्गः।

मार्गः
  • मार्गः, पथिन्, अध्वन्, वर्त्मन्, पथ, अध्वन्, कलहः, गमः, गमथः।

नाम सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

  • कानिपाकग्रामं चित्तूरुमार्गे अस्ति।
  • गोकाकजलपातं शिवमोग्गमार्गे अस्ति।
  • मैसूरु मार्गः, एर्पोर्ट् मार्गः, कनकपुरमार्गः, महात्मगान्धी मार्गः इत्यादि।

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गः, पुं, (मार्ग्यते संस्क्रियते पादेन मृग्यते गमनायान्विष्यते इति वा । मार्ग वा मृग + + घञ् ।) पन्थाः । इत्यमरः । २ । १ । १५ ॥ तत्परिमाणं यथा, -- “त्रिंशद्धनूंषि विस्तीर्णो देशमार्गस्तु तैः कृतः । विंशद्धनुर्ग्राममार्गः सीमामार्गो दशैव तु ॥ धनूंषि दशविस्तीर्णः श्रीमान्राजपथः कृतः । नृवाजिरथनागानामसम्बाधः सुसञ्चरः ॥ धनूंषि चैव चत्वारि शाखारथ्यास्तु निर्म्मिताः । त्रिकराश्चोपरथ्यास्तु द्विकराप्युपरक्षका ॥ जङ्घापथश्चतुष्पादस्त्रिपादश्च गृहान्तरम् । व्रतीपादस्त्वर्द्धपादः प्राग्वंशः पादकः स्मृतः ॥ अवकरः परिवारः पादमात्रः समन्ततः । प्रावृट्काले तु प्रावृत्ती कर्त्तव्या अन्यथा नहि ॥ इति देवीपुराणे त्रैलोक्याभ्युदये गोपुरद्बार- लक्षणाध्यायः ॥ * ॥ (यथा, महाभारते । ३ । ६७ । १७ । “एका बालानभिज्ञा च मार्गाणामतथोचिता । क्षुत्पिपासापरीताङ्गी दुष्करं यदि जीवति ॥”) गुदम् । तत्पर्य्यायः । पायुः २ तनुह्रदः ३ । इति त्रिकाण्डशेषः ॥ अपानम् ४ । इत्यमरः । २ । ६ । ७३ ॥ मृगमदः । (मृगस्येदम् । मृग + अण् । मृगसम्बन्धिनि, त्रि । यथा, सुश्रुते । शारीरे ३ अः । “मार्गाद्बिक्रान्तजङ्घालं सदा वनचरं सुतम् ।” यथा च मार्कण्डेये । ३२ । १७ ॥ “तद्बर्ज्यं सलिलं तात ! सदैव पितृकर्म्मणि । मार्गमाविकमौष्ट्रञ्च सर्वमैकशफञ्च यत् ॥” (मृगो मृगशिरास्तद्युक्ता पौर्णमास्यत्र । मृग् + अण् ।) मार्गशीर्षमासः । अन्वेषणम् । इति मेदिनी ॥ गे, १७ । मृगशिरो नक्षत्रम् । इति हेमचन्द्रः ॥ विष्णुः । इति तस्य सहस्रनाम स्तोत्रम् ॥ (यथा, महाभारते । १३ । १९९ । ५३ । “विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः ॥”)

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मार्गः [mārgḥ], [मृज्-शुद्धौ, मार्ग्-अन्वेषणे घञ् वा]

A way, road, path (fig. also); मार्गो दशकरः प्रोक्तो ग्रामेषु नगरेषु च Śukra. 1.261; अग्निशरणमार्गमादेशय Ś.5; so विचारमार्गप्रहितेन चेतसा Ku.5.42; R.2.72; U.3.37.

A course, passage, the tract passed over; वायोरिमं परिवहस्य वदन्ति मार्गम् Ś.7.6.

Reach, range; मार्गातीतायेन्द्रियाणां नमस्ते Ki.18. 4.

A scar, mark (left by a wound &c.); भोगिवेष्टन- मार्गेषु R.4.48; ते पुत्रयोर्नैर्ऋतशस्त्रमार्गानार्द्रानिवाङ्गे सदयं स्पृशन्त्यौ 14.4.

The path or course of a planet.

Search, inquiry, investigation.

A canal, channel, passage.

A means, way.

The right way or course, proper course; सुमार्ग, अमार्ग

Mode, manner, method, course; शान्ति˚ R.7.71.

Style, direction; इति वैदर्भ- मार्गस्य प्राणा दश गुणाः स्मृताः Kāv.1.42; वाचां विचित्रमार्गाणाम् 1.9.

Custom, usage, practice; कुल˚, शास्त्र˚, धर्म˚ &c.

Hunting or tracing out game.

A title or head in law, ground for litigation; अष्टादशसु मार्गेषु निबद्धानि पृथक् पृथक् Ms.8.3.

A high style of acting, dancing and singing; अगायतां मार्गविधानसंपदा Rām.1.4.36. (com. गानं द्विविधम् । मार्गो देशी चेति । तत्र प्राकृतावलम्बि गानं देशी । संस्कृतावलम्बि तु गानं मार्गः).

(In dramaturgy) Hinting or indicating how anything is to happen.

(In geom.) A section.

The anus.

Musk.

The constellation called मृगशिरस्.

The month called मार्गशीर्ष.

N. of Viṣṇu (as the way to final emancipation). -र्गम् A herd of deer; मार्गमदन्या वीथ्या नागवनं प्रयातो भर्ता Pratijña Y.1. -Comp. -आगतः a traveller. -आख्यायिन् m. a guide. -आयातः a traveller.-आरब्ध begun on right lines; मार्गारब्धाः सर्वयत्नाः फलन्ति Pratijña Y.1.18. -आली a track, streak. -उपदेशकः a guide, leader. -तालः (in music) a particular kind of measure. -तोरणम् a triumphal arch erected on a road; पौरदृष्टिकृतमार्गतोरणौ R.11.5. -दर्शकः a guide. -द्रङ्गः a city or town on the road. -द्रुमः a tree growing by the wayside. -धेनुः, -धेनुकम् a measure of distance equal to 4 krośas. -पतिः the superintendent of roads; Rāj. T. -परिणायकः a guide. -पाली N. of a goddess.-बन्धनम् a barricade. -रक्षकः a road-keeper, guard.-वटी an epithet of the tutelary deity of travellers.-विनोदनम् entertainment on a journey. -शोधकः a pioneer. -संस्करणम् cleansing the road; ततः संशोधनं नित्यं मार्गसंस्करणार्थकम् Śukra.4.81. -स्थ a. travelling; wayfaring; अनुगन्तुं सतां वर्त्म कृत्स्नं यदि न शक्यते । स्वल्पमप्यव- गन्तव्यं मार्गस्थो नावसीदति ॥ Subhāṣ. -हर्म्यम् a palace on a high road.

"https://sa.wiktionary.org/w/index.php?title=मार्गः&oldid=506893" इत्यस्माद् प्रतिप्राप्तम्