यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास्, पुं, (माङ + माने “सर्व्वधातुभ्योऽसुन् ।” ४ । १८८ । इत्यसुन् ।) चन्द्रः । (यथा, ऋग्वेदे । १० । १२ । ७ । “सूर्य्ये ज्योतिरदधुर्मास्यक्तून् परिद्योतनिं चरतो अजस्रा ॥” “मासि चन्द्रमसि ।” इति तद्भाष्ये सायणः ॥ मीयतेऽनेनेति । मा + “चन्द्रे मो डित् ।” उणा० ४ । २२७ । इत्यत्र “बाहुलकात् केवलादपि मोऽसिः ।” इत्युज्ज्वलोदत्तोक्तेरसिः ।) मासः । इति मेदिनी । से, ७ ॥ अस्य प्रथमैकवच- नान्तरूपं माः ॥ (यथा, मनौ । २ । ३४ । “चतुर्थे मासि कर्त्तव्यं शिशोर्निष्क्रमणं गृहात् । षष्ठेऽन्नप्राशनं मासि यद्वेष्टं मङ्गल कुले ॥” मांसे, क्ली । यथा, ऋग्वेदे । ५ । २९ । ८ । “त्रीयच्छता महिषाणामघो मास्त्रीसरांसि मघवा सोम्यापाः ।” “माः मांसानि ।” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास्¦ पु॰ माति परिच्छिनत्ति स्वगत्या कालस् मा--असुन्।

१ चन्द्रे

२ त्रिंशदिनात्मककालरूपे मासे च।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास्¦ m. (-माः)
1. The moon.
2. A month. E. मा splendour, light, अस् to throw, क्विप् aff.; or सा to measure, असुन् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास् [mās], m.

= मास q. v.; चतुर्थे मासि कर्तव्यं शिशोर्निष्क्रमणं गृहात् Ms.2.34. (This word has no forms for the first five inflections and is optionally substituted for मास after acc. dual.)

The moon.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मास् n. = मांस्, flesh , meat RV.

मास् m. (3. मा; pl. instr. माद्भिस्RV. ; loc. मास्सुPan5cavBr. , मासुTS. )the moon RV. (See. चन्द्र. and सूर्य-मास्)

मास् m. a month ib. etc. , etc. [ cf. Gk. ? , ? ; Lat. Ma1na , mensis ; Slav. me8seci8 ; Lith. me3nu , menesis ; Goth , me7na ; Germ. ma7no , ma7ne , Mond ; Angl.Sax. mo7na ; Eng. moon 1.]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mās denotes rarely ‘moon,’[१] and often ‘month’ in the Rigveda[२] and later.[३] See Māsa.

  1. Rv. x. 12, 7. Cf. also the compound sūryā-māsā, ‘sun and moon,’ viii. 94, 2;
    x. 64, 3;
    68, 10;
    92, 12;
    93, 5, which may, however, be formed from māsa. Cf. Macdonell, Vedic Grammar, p. 220, n. 20.
  2. Rv. i. 25, 8;
    iv. 18, 4;
    v. 45, 7. 11;
    vii. 91, 2, etc.
  3. Av. viii. 10, 19;
    Taittirīya Saṃhitā, v. 5, 2, 2;
    Pañcaviṃśa Brāhmaṇa, iv. 4, 1;
    Taittirīya Brāhmaṇa, i. 4, 9, 1, etc.
"https://sa.wiktionary.org/w/index.php?title=मास्&oldid=474263" इत्यस्माद् प्रतिप्राप्तम्