यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुहूर्त पुं-नपुं।

द्वादशक्षणाः

समानार्थक:मुहूर्त

1।4।11।2।2

अष्टादश निमेषास्तु काष्ठा त्रिंशत्तु ताः कला। तास्तु त्रिंशत्क्षणस्ते तु मुहूर्तो द्वादशास्त्रियाम्.।

अवयव : त्रिंशत्_कलाः

पदार्थ-विभागः : , द्रव्यम्, कालः

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुहूर्तः [muhūrtḥ] र्तम् [rtam], र्तम् [हुर्छ्-क्त धातोः पूर्वं मुट् च Tv.]

A moment, any short portion of time, an instant; नवाम्बुदानीकमुहूर्त- लाञ्छने R.3.53; संध्याभ्ररेखेव मुहूर्तरागाः Pt.1.194; Me.19; Ku.7.5.

A period, time (auspicious or otherwise).

A period of 48 minutes. -र्तः An astrologer.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मुहूर्त m. n. a moment , instant , any short space of time RV. etc. ( ibc. , in a moment ; 666067 तेनind. after an instant , presently)

मुहूर्त m. a partic. division of time , the 3oth part of a day , a period of 48 minutes (in pl. personified as the children of मुहूर्त) S3Br. etc.

मुहूर्त See. above.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Muhūrta denotes a division of time, one-thirtieth of a day, or an hour of forty-eight minutes, in the Brāhmaṇas.[१] In the Rigveda[२] the sense of ‘moment’ only is found. Cf. Ahan.

  1. Taittirīya Brāhmaṇa, iii. 10, 1, 1 (for the names);
    9, 7;
    12, 9, 6;
    Śatapatha Brāhmaṇa, x. 4, 2, 18. 25. 27;
    3, 20;
    xii. 3, 2, 5;
    x. 4, 4, 4, etc.
  2. iii. 33, 5;
    53, 8. The sense of ‘moment’ is also common in the Brāhmaṇas.

    Cf. Zeitschrift der Deutschen Morgenländischen Gesellschaft, 9, 139 et seq.;
    Indische Streifen,
    1, 92 et seq.
"https://sa.wiktionary.org/w/index.php?title=मुहूर्त&oldid=474278" इत्यस्माद् प्रतिप्राप्तम्