यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्षम्, क्ली, (मृगस्य शीर्षमिव शीर्षमस्य ।) मृगशिरोनक्षत्रम् । इत्यमरः ॥ (यथा, भाग- वते । ५ । २३ । ६ । “तथैव मृगशीर्षादीन्युदगयनानि ।”)

मृगशीर्षः, पुं, (मृगस्येव शिर्षोऽस्य ।) मृगशिरो- नक्षत्रम् । इति केचित् ॥ इत्यमरटीकायां भरतः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्ष नपुं।

मृगशिरा-नक्षत्रम्

समानार्थक:मृगशीर्ष,मृगशिरस्,आग्रहायणी

1।3।23।1।1

मृगशीर्षं मृगशिरस्तस्मिन्नेवाग्रहायणी। इल्वलास्तच्छिरोदेशे तारका निवसन्ति याः॥

पदार्थ-विभागः : नाम, द्रव्यम्, तेजः, नक्षत्रम्

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्ष¦ m. (-र्षः) The constellation Mri4gas4iras: see the last. E. मृग a deer, and शीर्ष the head; also f. (-र्षा) |

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृगशीर्ष/ मृग--शीर्ष n. the नक्षत्रमृग-शिरस्TS. Br. BhP.

मृगशीर्ष/ मृग--शीर्ष mfn. born under that -N नक्षत्रVarBr2S. ( v.l. मार्गश्, मार्गशिर)

मृगशीर्ष/ मृग--शीर्ष m. the month मार्गशीर्षib.

मृगशीर्ष/ मृग--शीर्ष m. a partic. position of the hands (also षक) Cat.

मृगशीर्ष/ मृग--शीर्ष m. N. of a serpent-king Ka1ran2d2.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


3. Mṛgaśīrṣa or Mṛgaśiras, also called Invakā or Invagā, seems to be the faint stars , Orionis. They are called Andhakā, ‘blind,’ in the Śāntikalpa of the Atharvaveda, probably because of their dimness.[१]

  1. Whitney, op. cit., 401. Cf. Tilak, 102 et seq.
"https://sa.wiktionary.org/w/index.php?title=मृगशीर्ष&oldid=474288" इत्यस्माद् प्रतिप्राप्तम्