यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड ग श मोदे । इति कविकल्पद्रुमः ॥ (क्रा०- वा तुदा०-अक०-सेट् ।) मोद इह हृष्टी- करणम् ॥ ग मृड्णाति सरस्वत्या च यः सदेति हलायुधः । श मृडति दीनं दाता । अमृडित्वा सहस्राक्षमिति भट्टिः । मर्डिता । इति दुर्गा- दासः ॥

मृडः, पुं, (मृडति हृष्यतीति । मृड् + इगुप- धत्वात् कर्त्तरि कः ।) शिवः । इत्यमरः । १ । १ । २३ ॥ (यथा, श्रीमद्भागवते । ४ । २ । ७ । “प्राङ्निषण्णं मृडं दृष्ट्वा नामृष्यत्तदनादृतः ।”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड पुं।

शिवः

समानार्थक:शम्भु,ईश,पशुपति,शिव,शूलिन्,महेश्वर,ईश्वर,शर्व,ईशान,शङ्कर,चन्द्रशेखर,भूतेश,खण्डपरशु,गिरीश,गिरिश,मृड,मृत्युञ्जय,कृत्तिवासस्,पिनाकिन्,प्रमथाधिप,उग्र,कपर्दिन्,श्रीकण्ठ,शितिकण्ठ,कपालभृत्,वामदेव,महादेव,विरूपाक्ष,त्रिलोचन,कृशानुरेतस्,सर्वज्ञ,धूर्जटि,नीललोहित,हर,स्मरहर,भर्ग,त्र्यम्बक,त्रिपुरान्तक,गङ्गाधर,अन्धकरिपु,क्रतुध्वंसिन्,वृषध्वज,व्योमकेश,भव,भीम,स्थाणु,रुद्र,उमापति,अहिर्बुध्न्य,अष्टमूर्ति,गजारि,महानट,अज,शिपिविष्ट,नीलकण्ठ,वृषाकपि

1।1।31।1।5

भूतेशः खण्डपरशुर्गिरीशो गिरिशो मृडः। मृत्युञ्जयः कृत्तिवासाः पिनाकी प्रमथाधिपः॥

अवयव : शिवस्य_जटाबन्धः

पत्नी : पार्वती

जनक : शक्तिदेवता

सम्बन्धि2 : शिवस्य_जटाबन्धः,शिवधनुः,शिवानुचरः,शक्तिदेवता,अणुताद्यष्टविधप्रभावः,सिद्धिः,नन्दिः,चर्ममुण्डा

वैशिष्ट्यवत् : शिवस्य_जटाबन्धः,सिद्धिः

जन्य : गणेशः,कार्तिकेयः

सेवक : शिवधनुः,शिवानुचरः,नन्दिः,चर्ममुण्डा

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड¦ तोषणे क्र्या॰ तु॰ च पर॰ सक॰ सेट्। मृड्णातिमृडति अमर्डीत् ममर्ड।

मृड¦ पु॰ मृड--क।

१ शिवे अमरः

२ तत्पम्त्याम् स्त्री ङीष् आनुक् च मृडानी।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड¦ m. (-डः)
1. A name of S4IVA.
2. The fire that completes an obla- tion. f. [डा or -डा(दा)नी] DURGA4, the wife of S4IVA. E. मृड् to be pleased or delighted, aff. क, fem. aff. ङीष्, with आनुक् augment.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृडः [mṛḍḥ], An epithet of Śiva; जनसुखकृते सत्त्वोद्रिक्तौ मृडाय नमो नमः Śiva-mahimna S.3.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृड mfn. showing compassion or mercy , gracious Ka1t2h. A1s3vGr2.

मृड m. N. of अग्निat the पूर्णाहुतिGr2ihya1s.

मृड m. of शिवS3ivag.

मृड f( आor ई). N. of पार्वतिL.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of शिव. भा. IV. 2. 8.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛḍa is found only in compounds in the Yajurveda Saṃhitās,[१] where it seems to denote a small weight of gold. It is uncertain whether the reading should not be Pṛda, as in the grammatical tradition.[२]

  1. Upacāya-mṛḍaṃ hiraṇyam, Kāṭhaka Saṃhitā, xi. 1;
    aṣṭā-mṛḍaṃ hiraṇyam, ibid., xiii. 10;
    aṣṭā-pruḍ-ḍhiraṇyam, Taittirīya Saṃhitā, iii. 4, 1, 4, etc.
  2. See Pāṇini, iii. 1, 123, with the Vārttika;
    von Schroeder, Zeitschrift der Deutschen Morgenländischen Gesellschaft, 49, 164.
"https://sa.wiktionary.org/w/index.php?title=मृड&oldid=474290" इत्यस्माद् प्रतिप्राप्तम्