यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका, स्त्री, (मृदेव इति । मृद् + “मृदस्तिकन् ।” ५ । ४ । ३९ । इति स्वार्थे तिकन् । स्त्रियां टाप् ।) तुवरी । इति राजनिर्घण्टः ॥ मृत् । इत्य- मरः । २ । १ । ४ ॥ माटी । इति माषा । तत्पर्य्यायः । मृदा २ मृत्तिः ३ । इति भरतः ॥ (अस्या भक्षणात् पाण्डुरोगोत्पत्तिः । तद्यथा, “मृत्तिकादनशीलस्य कुप्यत्यन्यतमो मलः ॥ कषाया मारुतं पित्तं उषरा मधुरा कफम् ॥” इति माधवकरसंगृहीतरुग्विनिश्चये पाण्डु- रोगाधिकारे । अन्यत् मृत्शब्दे द्रष्टव्यम् ।) स्नानकाले मृत्तिकालेपनविधिर्यथा, -- “मृदा प्रक्षाल्य लिङ्गन्तु द्बाभ्यां नाभेस्तथोपरि । अधश्च तिसृभिः कायं षड्भिः पादौ तथैव च ॥ कटिञ्च तिसृभिश्चापि हस्तयोर्द्विश्च मृत्तिकाः । प्रक्षाल्य कायं हस्तौ च द्विराचम्य यथाविधि । ततः संमार्जनं कृत्वा मृदमेवाभिमन्त्रयेत् ॥ अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुन्धरे ! । उद्धृतासि वराहेण कृष्णेनामितबाहुना ॥ मृत्तिके हर मे पापं यन्मया पूर्ब्बसञ्चितम् । मृत्तिके ब्रह्मदत्तासि प्रजया च धनेन च ॥ मृत्तिके त्वाञ्च गृह्णामि काश्यपेनाभिमन्त्रिताम् । मृत्तिके जहि मे पापं यन्मया दुष्कृतं कृतम् । त्वया हृतेन पापेन ब्रह्मलोकं व्रजाम्यहम् ॥” इति वह्निपुराणम् ॥ * ॥ शौचार्थमृत्तिकाग्रहणविधिर्यथा, -- “आहृत्य मृत्तिकां कूलाल्लेपगन्धापकर्षणम् । कुर्य्यादतन्द्रितः शौचं विशुद्धैरुद्धृतोदकैः ॥ नाहरेत् मृत्तिकां विप्रः पांशुलान्न च कर्द्द- मात् । न मार्गान्नोषराद्देशाच्छौचशिष्टां परस्य च ॥ न देवायतनात् कूपात् गेहान्न च जलात्तथा । उपस्पृशेत्ततो नित्यं पूर्ब्बोक्तेन विधानतः ॥” इति कौर्म्मे उपविभागे १२ अध्यायः ॥ तस्याः परीक्षा मन्दिरशब्दे द्रष्टव्याः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका स्त्री।

मृद्

समानार्थक:मृद्,मृत्तिका

2।1।4।1।2

मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका। उर्वरा सर्वसस्याढ्या स्यादूषः क्षारमृत्तिका॥

 : प्रशस्तमृद्, क्षारमृद्, क्षारमृद्विशेषः, पिपीलिकादिनिष्कासितमृत्पुञ्जम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका¦ स्त्री मृद + तिकन् टाप्।

१ मृदि (माटि) साक्षेत्रत्वेनाऽस्त्यस्य अच् टाप्।

२ आढक्याम् राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका¦ f. (-का)
1. Earth, clay, soil.
2. A fragrant earth. E. मृत् earth and तिकन् pleonastic addition, fem. aff. टाप् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका [mṛttikā], [मृद् तिकन् टाप्]

Clay, earth; Ms.2.182.

Fresh earth.

A kind of fragrant earth.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


मृत्तिका f. earth , clay , loam VS. etc. etc. (ibc. also अ)

मृत्तिका f. a kind of fragrant earth L.

मृत्तिका f. aluminous slate L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Mṛttikā, ‘clay,’ is mentioned in the later Saṃhitās and the Brāhmaṇas.[१] Cf. Mṛd.

  1. Vājasaneyi Saṃhitā, xviii. 13;
    Aitareya Brāhmaṇa, iii. 34, 2;
    Chāndogya Upaniṣad, vi. 1, 4;
    Taittirīya Āraṇyaka, x. 1, 8. 9.
"https://sa.wiktionary.org/w/index.php?title=मृत्तिका&oldid=503587" इत्यस्माद् प्रतिप्राप्तम्