संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनिः, स्त्री, (रजन्ति लोका यत्र । रन्ज् + बाहुलकादनिः । इत्युज्ज्वलदत्तः । २ । १०३ ।) रात्रिः । इत्यमरटीका ॥ (यथा, कथा- सरित्सागरे । १८ । १४५ ॥ “इत्येवं ख्याप्य समयं प्राप्तायां रजनौ च तान् । आमन्त्र्य विप्रान् प्रययौ श्मशानं स विदूषकः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनि(नी)¦ स्त्री रज्यतेऽत्रं रन्ज--कनि वा ङीप्।

१ रात्रौ

२ हरिद्रायां

३ जतुकायाञ्च अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनि¦ f. (-निः-नी)
1. Night.
2. The indigo-plant.
3. Turmeric.
4. Lac. E. रञ्ज् to colour, अनि Una4di aff., and ङीष् optionally added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनिः [rajaniḥ] नी [nī], नी f. [रज्यते$त्र, रञ्ज्-कनि वा ङीप् Uṇ.2.11]

Night; हरिरभिमानी रजनिरिदानीमियमपि याति विरामम् Gīt.5; रतिश्रान्ता शेते रजनिरमणी गाढमुरसि K. P.

Turmeric.

Red lac; यथा रजनी मे कण्डूयति, तिलको मे स्पन्दते इति । रागा- भावे तिलकाभावे च तद्देशलक्षणया भवन्ति वक्तार इति ŚB. on Ms.8.4.28.

N. of Durgā.

Comp. करः the moon.

camphor.

चरः a nightstalker, demon, goblin.

a thief.

a night-watcher.

N. of the moon. -जलम् night-dew, hoar-frost. -नाथः, -पतिः, -रमणः the moon. -पुरन्ध्री a form of the upamā (उपमा- रूपक); Kāvyāl.4.3.32 (com). -मुखम् nightfall, evening; प्रदोषो रजनीमुखम् Ak. -हंसा a Śephālī flower.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रजनि etc. See. p. 863 , col. 1.

रजनि f. ( mc. and ibc. )= रजनी, night.

"https://sa.wiktionary.org/w/index.php?title=रजनि&oldid=506920" इत्यस्माद् प्रतिप्राप्तम्