यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जुः, स्त्री, (सृज्यते रच्यते इति । सृज् + “सृजे- रसुश्च ।” उणा० १ । १६ । इति उः । असुगागमश्च । धातुसकारलोपश्च । आगम- सकारस्य जश्त्वम् । दकारः । तस्यापि चुत्वम् । जकारः । इत्युज्ज्वलः । अप्राणिजातेश्चार- ज्ज्वादीनामिति कथनात् न ऊङ् ।) बन्धन- साधनवस्तु । दडी इति भाषा ॥ तत्- पर्य्यायः । शुंल्लम् २ वराटकः ३ वटी ४ गुणः ५ इत्यमरः । २ । १० । २७ ॥ शुल्ला ६ । इति भरतधृतरत्नकोषः ॥ शुल्वम् ७ शुल्वः ८ शुल्वा ९ शुल्वी १० सुष्मम् ११ वराटः १२ वटाकरः १३ वटीगुणः १४ । इति टीकान्तरम् ॥ (तस्या अपहरणे दोषो यथा, मनौ । ११ । १६९ । “कार्पासकीटजीर्णानां द्बिशफैकशफस्य च । पक्षिगन्धौषधीनाञ्च रज्ज्वाश्चैव त्र्यहं पयः ॥”) वेणी । इति मेदिनी । जे, १४ ॥ (प्रत्यङ्ग- विशेषः । यथा, सुश्रुते शारीरस्थाने ५ अध्याये । “रज्जवः सेवन्यः सङ्घाताः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु स्त्री।

रज्जुः

समानार्थक:शुल्ब,वराटक,रज्जु,वटी,गुण

2।10।27।1।3

शुल्बं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः। उद्घाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः॥

 : गजमध्यबन्धनचर्मरज्जुः, वृषादेर्युगबन्धनरज्जुः, दोहनकाले_पादबन्धनरज्जुः, पशुबन्धनरज्जुः, चर्ममयरज्जुः, अश्वादेस्ताडनी, प्रग्रहः, तुलासूत्रम्

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, अचलनिर्जीववस्तु

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु¦ स्त्री सृज--उ नि॰।

१ बन्धनसाधने दामनि अमरः (दडि)

२ वेण्याञ्च मेदि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु¦ m. (-ज्जुः)
1. A rope, a cord, a tie, a string.
2. A lock of braided hair.
3. A sinew proceeding from the vertibral column. E. सृज् to create, &c., Una4di aff. उ, and the radical स rejected, the vowel changed to its semi-vowel.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जुः [rajjuḥ], (Uṇ.1.15) f. A rope, cord, string.

N. of a sinew proceeding from the vertebral column.

A lock of braided hair. -Comp. -दालक a kind of wild fowl; so रज्जुवालः; Ms.5.12. -पेडा a rope-basket.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु f. ( ifc. sometimes m. ; in earlier language also f( रज्जू). ; Ved. acc. रज्ज्वम्; gen. रज्ज्वास्Mn. xi , 168 ; probably fr. an unused रस्ज्, or रज्ज्; See. रसना= रशना)a rope , cord , string , line RV. etc. ( रज्जुम् आ-स्था, to have recourse to the rope , to hang one's self MBh. )

रज्जु f. N. of partic. sinews or tendons proceeding from the vertebral column Sus3r.

रज्जु f. a lock of braided hair , braid(= वेणी) L.

रज्जु f. N. of a partic. constellation VarBr2S.

रज्जु f. Caryota Urens L. ; a measure of 8 हस्तs or 192 inches L. [ cf. Lith. rezgu4 , " I plait. "]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rajju in the Rigveda[१] and later[२] denotes ‘rope.’ In the Atharvaveda[३] the serpent is called the ‘toothed rope’ (rajju datvatī).

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रज्जु स्त्री.
रस्सी (शुल्बार्थे प्रदक्षिणं शुल्बं रज्ज्वर्थे प्रदक्षिणा रज्जुः), मा.श्रौ.सू. 1.1.3.42; 1०.1.1.2।

  1. i. 162, 8 (śīrṣaṇyā raśanā rajjuḥ, referring to the horse presumably means the head harness).
  2. Av. iii. 11, 8;
    vi. 121, 2;
    Taittirīya Saṃhitā, ii. 5, 1, 7;
    Śatapatha Brāhmaṇa, i. 3, 1, 14;
    x. 2, 3, 8;
    xi. 3, 1, 1, etc.
  3. iv. 3, 2;
    xix. 47, 7, 8;
    Bloomfield, Hymns of the Atharvaveda, 368.
"https://sa.wiktionary.org/w/index.php?title=रज्जु&oldid=503726" इत्यस्माद् प्रतिप्राप्तम्