यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रथीतर/ रथी--तर mfn. ( रथी-)a better or superior charioteer ib.

रथीतर/ रथी--तर m. N. of a teacher

रथीतर/ रथी--तर m. pl. his descendants Pravar.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a son of पृषदश्व; had no issue and at his desire, Angiras blessed him with sons. Their descend- ants became Angirasas and क्षत्रोपेत dvijas. भा. IX. 6. 1-3; Br. III. ६३. 6-7; वा. ८८ 6-7. Vi. IV. 2. 9-१०.
(II)--a pupil of सत्यशृण्ग--also शाखवैण; author of three सम्हितस् given to four pupils Paila and others; also author of Nirukta--a त्रयार्षेय, with Angiras and विरूप; फलकम्:F1:   Br. II. ३४. ३२. ३५. 3; M. १९६. ३८; वा. ६१. 2.फलकम्:/F had four disciples, Ketava, Dalaki, Dhama- शर्म and देवशर्म; all of them became murderers of Brahmanas on the death of their master; they approached the creator for light who advised them to make a visit to वालुकेस्वरम् to get redeemed of their sins by bath and prayer; on the completion of the pilgrimage they reached सूर्यमण्डलम्. फलकम्:F2:  Ib. ६०. ६५-72.फलकम्:/F
(III)--a वानर chief. Br. III. 7. २३४.
(IV)--a राजऋषि who became a Brahmana and attained siddhi. वा. ९१. ११७.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RATHĪTARA : A king of the solar dynasty. He was the son of Pṛṣatāśva. (Bhāgavata, 9th Skandha).


_______________________________
*1st word in right half of page 644 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rathītara (‘good charioteer’) is the name of a teacher mentioned in the Baudhāyana Śrauta Sūtra[१] and the Bṛhaddevatā.[२]

  1. xxii. 11.
  2. i. 26;
    iii. 40;
    vii. 145 (ed. Macdonell).
"https://sa.wiktionary.org/w/index.php?title=रथीतर&oldid=474382" इत्यस्माद् प्रतिप्राप्तम्