यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा, स्त्री, (रमते रमयतीति वा । रम + ज्वलादित्वात् णः । टाप् । रमतेऽनयेति । करणे घञ् वा ।) उत्कृष्टस्त्रीविशेषः । इत्य- मरः । २ । ६ । ४ ॥ गीतकलाभी रमते रामा । इति भरतः ॥ (यथा, भागवते । ३ । २३ । ४३ । “विभज्य नवधात्मानं मानवीं सुरतोत्सुकाम् । रामां निरमयन् रेमे वर्षपूगान् मुहूर्त्तवत् ॥”) योषा । (यथा, रघुः । ५ । ४९ । “स च्छिन्नबन्धद्रुतयुग्यशून्यं भग्नाक्षपर्य्यन्तरथं क्षणेन । रामापरित्राणविहस्तयोधं सेनानिवेशं तुमुलं चकार ॥”) हिङ्गु । नदी । इति मेदिनी ॥ हिङ्गुलम् । इति शब्दरत्नावली ॥ श्वेतकण्टकारी । गृहकन्या । आरामशीतला । अशोकः । गोरोचना । इति राजनिर्घण्टः ॥ वाला । गैरिकम् । इति शब्द- चन्द्रिका ॥

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा स्त्री।

स्त्रीविशेषः

समानार्थक:अङ्गना,भीरु,कामिनी,वामलोचना,प्रमदा,मानिनी,कान्ता,ललना,नितम्बिनी,सुन्दरी,रमणी,रामा

2।6।4।1।3

सुन्दरी रमणी रामा कोपना सैव भामिनी। वरारोहा मत्तकाशिन्युत्तमा वरवर्णिनी॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा¦ स्त्री रमतेऽनया रम--करणे घञ्।

१ गीतादिकलाभि-ज्ञायां नार्य्यां

२ नारीमात्रे भावप्र॰

३ नद्याम्

४ हिङ्गुनि मेदि॰

५ हिङ्गुले पु॰

६ श्वेतकण्टकार्य्या

७ गृहकन्यायां

८ अशोके[Page4806-a+ 38]

९ गोरोचनायां

१० बालायां

११ गैरिके च स्त्री शब्दच॰।

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा [rāmā], [रमते$नया रम् करणे घञ्]

A beautiful woman, a charming young woman; अथ रामा विकसन्मुखी बभूव Bv.2.16;3.6.

A beloved, wife, mistress; रामो रामावबोधितः R.12.23; पप्रच्छ रामां रमणो$भिलाषम् 14.27.

A woman in general; रामा हरन्ति हृदयं प्रसभं नराणाम् Ṛs.6.25.

A woman of origin.

Vermilion.

Aśa Fœtida.

A kind of pigment (गोरोचना).

Ruddle.

A river.

An accomplished woman (versed in fine arts).

A kind of metre.

(In music) A kind of measure.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रामा f. a beautiful woman , any young and charming woman , mistress , wife , any woman Kat2hUp. MBh. etc. (for comp. See. p.878)

रामा f. a dark woman i.e. a woman of low origin TS. TA1r.

रामा f. N. of various plants (Jonesia Asoka ; Aloe Perfoliata ; Asa Foetida etc. ) L. vermilion L.

रामा f. red earth L.

रामा f. a kind of pigment(= गोरोचना) L.

रामा f. a river L.

रामा f. a kind of metre L.

रामा f. (in music) a kind of measure Sam2gi1t.

रामा f. N. of an अप्सरस्L. Sch.

रामा f. of a daughter of कुम्भा-ण्डHariv.

रामा f. of the mother of the ninth अर्हत्of the present अव-सर्पिणीL.

रामा f. (of राम)a lovely or charming woman.

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāmā in a few passages[१] seems to have the sense of a ‘hetaera.’

  1. Taittirīya Saṃhitā, v. 6, 8, 3;
    Taittirīya Āraṇyaka, v. 8, 13;
    Kāṭhaka Saṃhitā, xxii. 7. Cf. Weber, Indische Studien, 10, 74, 84.
"https://sa.wiktionary.org/w/index.php?title=रामा&oldid=503840" इत्यस्माद् प्रतिप्राप्तम्