यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभः, पुं, (रासते शब्दायते इति । रास + “रासिवल्लिभ्याञ्च ।” उणा० ३ । १२५ । इति अभच् ।) गर्द्दभः । इत्यमरः । २ । ९ । ७८ ॥ (अयं हि ब्रह्मणः पद्भ्यां जातः । यथा, मार्क- ण्डेये । ४८ । २६ । “पद्भ्याञ्चाश्वान् समातङ्गान् रासभान् शशकान् मृगान् । उष्ट्रानश्वतरांश्चैव नानारूपाश्च जातयः ॥” अश्वतरः । स्वच्चर इति भाषा । यथा, महा- भारते । १ । १४५ । ७ । “स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना । वारणावतमद्यैव यथा यासि तथा कुरु ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ पुं।

गर्दभः

समानार्थक:चक्रीवत्,वालेय,रासभ,गर्दभ,खर

2।9।77।2।3

उष्ट्रोरभ्राजवृन्दे स्यादौष्ट्रकौरभ्रकाजकम्. चक्रीवन्तस्तु वालेया रासभा गर्दभाः खराः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ¦ पुंस्त्री॰ रास--अभच्। गर्द्दभे अमरः स्त्रियां ङीष्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ¦ m. (-भः) An ass. f. (-भी) The she-ass. E. रास् to sound, अभच Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभः [rāsabhḥ], [रासेः अभच् Uṇ.3.124] An ass, a donkey.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रासभ m. (1. रास्) , " the brayer " , an ass , jackass , donkey RV. etc.

रासभ See. above.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāsabha in the Rigveda[१] and later[२] denotes an ‘ass.’

  1. i. 34, 9;
    116, 2;
    162, 21;
    iii. 53, 5;
    viii. 85, 7.
  2. Taittirīya Brāhmaṇa, v. 1, 5, 7;
    Kauṣītaki Brāhmaṇa, xviii. 1;
    Śatapatha Brāhmaṇa, vi. 1, 1 11;
    3, 1, 23;
    2, 3;
    4, 4, 3, etc.

    Cf. Zimmer, Altindisches Leben, 233;
    Geldner, Rigveda, Glossar, 149, who suggests ‘mule’ as a possible sense in Rv. iii. 53, 5.
"https://sa.wiktionary.org/w/index.php?title=रासभ&oldid=503855" इत्यस्माद् प्रतिप्राप्तम्