यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना, स्त्री, (रस्यते इति । रस आस्वादने + “रास्नासास्नास्थूणावीणाः ।” उणा० ३ । १५ । इति नप्रत्ययेन साधुः ।) स्वनामख्यातलता- विशेषः । रासन इति हिन्दी भाषा । तत्- पर्य्यायः । नाकुली २ सुरसा ३ सुगन्धा ४ गन्ध- नाकुली ५ नकुलेष्टा ६ भुजङ्गाक्षी ७ छत्राकी ८ सुवहा ९ । इत्यमरः ॥ नाकुल्यादिपञ्चकं रास्नायाम् । नकुलेष्टादिचतुष्कं सर्पाक्ष्यामि- त्याहुः । इति तट्टीकायां भरतः ॥ रस्या १० श्रेयसी ११ रसना १२ रसा १३ सुगन्धिमूला १४ रसाढ्या १५ अतिरसा १६ द्रोणगन्धिका १७ सर्पगन्धा १८ पलङ्कषा १९ । इति जटाधरः ॥ अस्या गुणाः । गुरुत्वम् । तिक्तत्वम् । उष्ण- त्वम् । विषवातास्रकासशोफकम्पोदरश्लेष्मनाशि- त्वम् । पाचनत्वञ्च । “रास्ना तु त्रिविधा प्रोक्ता मूलं पत्रं तृण- न्तथा । ज्ञेयौ मूलदलौ श्लिष्टौ तृणा रास्ना तु मध्यमा ॥” इति राजनिर्घण्टः ॥ अपि च । “नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली । नकुलेष्टा भुजङ्गाक्षी सर्पाक्षी विषनाशिनी ॥ नाकुली तुवरा तिक्ता कटुकोष्णा विनाशयेत् । भोगिलूतावृश्चिकाखुविषज्वरकृमिव्रणान् ॥” इति भावप्रकाशः ॥ रास्ना शोथामवातघ्नी । इति राजवल्लभः ॥ औषधिविशेषः । का~टा आमरुली इति भाषा । तत्पर्य्यायः । एलापर्णी २ सुवहा ३ युक्त- रसा ४ । इत्यमरः ॥ अपि च । “रास्ना युक्तरसा रस्या सुवहा रसना रसा । एलापर्णी च सुरसा सुस्निग्धा श्रेयसी तथा ॥ रास्नामपाचनी तिक्ता गुरूष्णा कफवातजित् । शोथश्वाससमीरास्रवातशूलोदरापहा । काशज्वरविषाशीतिवातिकामयहिध्महृत् ॥” इति भावप्रकाशः ॥ (रशना । यथा, वाजसनेयसंहितायाम् । १ । ३० । “आदित्यै रास्नासि ।” “हे योक्त्र आदित्यै अदित्या भूम्यास्त्वं रास्रासि रशना असि ॥” इति तद्भाष्ये महीधरः ॥ रुद्रपत्नीनामन्यतमा । यथा, ब्रह्मवैवर्त्ते । १ । ९ । १३ -- १४ । “नामानि रुद्रपत्नीनां सावधानं निबोध मे । कला कलावती काष्ठा कालिका कलहप्रिया ॥ कन्दली भीषणा रास्ना प्रम्लोचा भूषणा शुकी । एतासां बहवः पुत्त्रा बभूवुः शिवपार्षदाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना स्त्री।

रास्ना

समानार्थक:नाकुली,सुरसा,रास्ना,सुगन्धा,गन्धनाकुली,नकुलेष्टा,भुजङ्गाक्षी,छत्राकी,सुवहा

2।4।114।2।3

वार्ताकी हिङ्गुली सिंही भण्टाकी दुष्प्रधर्षिणी। नाकुली सुरसा रास्ना सुगन्धा गन्धनाकुली॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

रास्ना स्त्री।

एलापर्णी

समानार्थक:एलापर्णी,सुवहा,रास्ना,युक्तरसा

2।4।140।1।3

एलापर्णी तु सुवहा रास्ना युक्तरसा च सा। चाङ्गेरी चुक्रिका दन्तशठाम्बष्ठाम्ललोणिका॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, ओषधिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना¦ स्त्री रस--णन्।

१ स्वनामख्यातायां लतायाम् (कां टाआमरुल)। तत्पर्य्यायगुणा भावप्र॰ उक्ता यथा
“रास्नायुक्तरसा रस्या सुवहा रसना रसा। एलापर्णी च सु-रसा सुस्निग्धा श्रेयसी तथा। रास्नामपाचनी तिक्तागुरूष्णा कफवातजित्। शोथश्वाससमीरा{??}वातशूलोदरा-पहा। कासज्वरविषाशीतिबातिकामयसिध्महृत्” भावप्र॰।

३ नाकुल्यां भावप्र॰ तत्पर्य्यायगुणा उक्ता यथा
“नाकुलीसुरसा रास्ना सुगन्धा गन्धनाकुली। नकुलेष्टा भुज-ङ्गाक्षी सर्पाक्षी विषनाशिनी। नाकुली तुवरा तिक्ताकुटुकोष्णा विनाशयेत्। भोगिलूतावृश्चिकाखुवि{??}ज्वर-क्रमिव्रणान्”।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना¦ f. (-स्ना)
1. A plant, (Mimosa octandra.)
2. Another plant, (the ser- pent ophioxylon.)
3. A sort of perfume. E. रस् to sound, नक् Una4di aff., and the vowel made long.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना [rāsnā], [Uṇ.3.15]

N. of a plant; नाकुली सुरसा रास्ना...... Bhāva P.

A rope.

Ved. A girdle.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना f. a girdle(See. रशना, रश्मि) VS. S3Br.

रास्ना f. the ichneumon plant Sus3r. S3a1rn3gS. ( v.l. राष्णा)

रास्ना f. N. of various other plants (Mimosa Octandra ; Acampe Papillosa etc. ) L.

रास्ना f. bdellium Bhpr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rāsnā in the Yajurveda Saṃhitās[१] and the Śatapatha Brāhmaṇa denotes ‘girdle’ or ‘band,’ like Raśanā and Raśmi.

vi. 2, 2, 25; 5, 2, 11, 13. Cf. rāsnāva, ‘girdled,’ iv. 1, 5, 19.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रास्ना स्त्री.
महावीर पात्र पर चारों ओर उकेरा गया रज्जु से मिलता-जुलता मिट्टी का किनारा, आप.श्रौ.सू. 15.3.3 (प्रवर्ग्य)।

  1. Vājasaneyi Saṃhitā, i. 30;
    xi. 59;
    xxxviii. 1;
    Taittirīya Saṃhitā, i. 1, 2, 2;
    iv. 1, 5, 4;
    Kāṭhaka Saṃhitā, i. 2;
    xvi. 5;
    xix. 6, etc.
"https://sa.wiktionary.org/w/index.php?title=रास्ना&oldid=480030" इत्यस्माद् प्रतिप्राप्तम्