यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थम्, क्ली, (रिङ्क्ते वहिर्गच्छति नश्यतीति । रिच् + “पातॄतुदिवचिरिचिसिचिभ्यस्यक् ।” उणा० २ । ७ । इति थक् ।) धनम् । इत्यमरः । २ । ९ । ९० ॥ (यथा, मनुः । ८ । २७ । “बालदायादिकं रिक्थं तावत् राजानुपालयेत् । यावत् स स्यात् समावृत्तो यावच्चातीतशैशवः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ नपुं।

द्रव्यम्

समानार्थक:द्रव्य,वित्त,स्वापतेय,रिक्थ,ऋक्थ,धन,वसु,हिरण्य,द्रविण,द्युम्न,अर्थ,रै,विभव,द्रविण,ग्रन्थ,साधन

2।9।90।1।4

द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं वसु। हिरण्यं द्रविणं द्युम्नमर्थरैविभवा अपि॥

 : नद्यादितरणे_देयमूल्यम्, अवश्यं_दीयमानद्रव्यम्, विक्रेयवस्तूनां_मूल्यम्, मूलधनम्, अधिकफलम्, निक्षेपः, स्वामिने_निक्षेपार्पणम्, क्रये_प्रसारितं_द्रव्यम्, क्रेतव्यमात्रके_द्रव्यम्, चौर्यधनम्, वेतनम्, द्यूते_लाप्यमानः, स्त्रीधनम्, मूलवणिग्धनम्, धनम्

पदार्थ-विभागः : धनम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ¦ न॰ रिच--थक्।

१ धने अमरः।

२ मिताक्षराद्यु क्तेअप्रातबन्धे दाये च
“स्वामी रिक्थक्रयसंविभागेत्यादि” गौतमस्मृतिः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ¦ n. (-क्थं) Substance, property, wealth.
2. Property left at death.
3. Gold. E. रिच् to separate, Una4di aff. थक् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थम् [riktham], [रिच्-थक् Uṇ.2.7]

Inheritance, bequest, property left at death; (in law) unobstructed property; विभजेरन् सुताः पित्रोरूर्ध्वं रिक्थमृणं समम् Y.1.117; Ms.9.14; ननु गर्भः पित्र्यं रिक्थमर्हति Ś.6.

Property in general, wealth, possessions; बालदायादिकं रिक्थं तावद् राजानुपालयेत् Ms.8.27.

Gold. -Comp. -आद, -ग्राह, -भागिन्, -हर a. receiving an inheritance, inheriting property. (-m.) an heir, a son; तं नारदः प्रियतमो रिक्थादाना- मनुव्रतः Bhāg.2.9.4. -जातम् the aggregate estate (of a deceased person). -विभागः partition of property.-हारिन् m.

an heir; किं रिक्थहारैः स्वजनाख्यदस्युभिः Bhāg.8.22.9.

a maternal uncle.

the seed of the fig-tree.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रिक्थ n. (sometimes written ऋक्)property left at death , inheritance RV. AitBr. etc.

रिक्थ n. any -propproperty , possessions , wealth Mn. BhP.

रिक्थ n. gold MW.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Riktha is found in the Rigveda[१] and later[२] denoting ‘inheritance.’[१]

  1. १.० १.१ iii. 31, 2, on which cf. Nirukta, iii. 5;
    Geldner, Rigveda, Kommentar, 49, 50;
    Oldenberg, Ṛgveda-Noten, 1, 239 et seq.
  2. Aitareya Brāhmaṇa, vii. 18, 9 (of Śunaḥśepa's double inheritance, which, according to that text, is the learning of the Gāthins and the sovereignty of the Jahnus;
    but see Weber, Episches im vedischen Ritual, 16, who thinks the real succession was to the two houses, the Āṅgirasa and the Kuśika).
"https://sa.wiktionary.org/w/index.php?title=रिक्थ&oldid=474412" इत्यस्माद् प्रतिप्राप्तम्