यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्मम्, क्ली, (रोचते शोभते इति । रुच् + “युजि- रुचितिजां कुश्च । उणा० १ । १४५ । इति मक् कवर्गश्चान्तादेशः ।) काञ्चनम् । (यथा, रामायणे । २ । ७० । २१ । “रुक्मनिष्कसहस्रे द्धे षोडशाश्वशतानि च । सत्कृत्य केकयीपुत्त्रं कैकेयो धनमादिशत् ॥”) धुस्तूरम् । इत्यमरः ॥ लोहम् । इति मेदिनी । मे, २८ ॥ (अस्य पर्य्यायो यथा, -- “कृष्णायसं काललोहं रुक्मं तत्तीक्ष्णमप्यथ ॥” इति वैद्यकरत्नमालायाम् ॥) नागकेशरम् । इति राजनिर्घण्टः ॥ (वर्णे, पुं । इति उज्ज्वलदत्तः । १ । १४५ ॥ दीप्तिशीले, त्रि । वथा, ऋग्वेदे । ५ । ६१ । १२ । “दिवि रुक्म इवोपरि ॥” “दिवि द्युलोके रुक्मो रोचमान आदित्य इव ।” इति तद्भाष्ये सायणः ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म नपुं।

सुवर्णम्

समानार्थक:स्वर्ण,सुवर्ण,कनक,हिरण्य,हेमन्,हाटक,तपनीय,शातकुम्भ,गाङ्गेय,भर्मन्,कर्बुर,चामीकर,जातरूप,महारजत,काञ्चन,रुक्म,कार्तस्वर,जाम्बूनद,अष्टापद,गैरिक,कलधौत,रजत,रै,भूरि,चन्द्र

2।9।95।2।1

चामीकरं जातरूपं महारजतकाञ्चने। रुक्मं कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम्.।

वृत्तिवान् : स्वर्णकारः

 : अलङ्कारस्वर्णम्

पदार्थ-विभागः : , द्रव्यम्, तेजः, धातुः

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म¦ n. (-क्मं)
1. Gold.
2. Iron. f. (-क्मा) Bright. E. रुच् to shine, Una4di aff. मक् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म [rukma], a. [रुच्-मन् नि˚ कुत्वम् Uṇ.1.135]

Bright, radiant.

Golden; गरुडो रुक्मपक्षो वै Rām.1.14.29.

क्मः A golden ornament; परितश्च धौतमुखरुक्मविलसत् Śi.15.78.

A thorn-apple.

क्मम् Gold; निक्षेपस्याप- हरणं ...... रुक्मस्तेयसमं स्मृतम् Ms.11.57.

Iron. -Comp. -अङ्गद a. wearing golden armlets. -आभ a. shining like gold, bright; Ms.12.122. -कारकः a goldsmith.-पात्री a golden dish; भुञ्जते रुक्मपात्रीषु युधिष्ठिरनिवेशने Mb.3.233.42. -पुङ्ख a. gold-shafted. -पृष्ठक a. gilded, coated with gold. -रथः, -वाहनः N. of Droṇa.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म रुक्मिन्See. next page.

रुक्म m. " what is bright or radiant " , an ornament of gold , golden chain or disc RV. AV. (here n. ) VS. Br. S3rS.

रुक्म m. Mesua Roxburghii L.

रुक्म m. the thorn-apple L.

रुक्म m. N. of a son of रुचकBhP.

रुक्म n. gold L.

रुक्म n. iron L.

रुक्म n. a kind of collyrium L.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of Rucaka. भा. IX. २३. ३५.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rukma in the Rigveda[१] denotes an ornament, probably of gold, usually worn on the breast. Being in several passages used of the sun, it probably had the form of a disk. In the Brāhmaṇas[२] it designates a gold plate. See also Rajata.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुक्म पु.
एक स्वर्ण-पट्टिका, मा.श्रौ.सू. 9.1.3.1; दो पट्टिकायें एक स्वर्ण-निर्मित और दूसरी रजत-निर्मित, भा.श्रौ.सू. 11.5.19. महावीर पात्र के नीचे रजत-पट्टिका एवं ऊपर स्वर्ण-पट्टिका रखी जाती है, भा.श्रौ.सू. 7.7;8.6 (प्रवर्ग्य); यजमान द्वारा पहना गया एक सोने का आभूषण (राजसूय), का.श्रौ.सू. 15.8.24 (रुक्मः परिमण्डलः सौवर्ण आभरण- विशेषः, स.वृ.)। रुक्म

  1. i. 166, 10;
    iv. 10, 5;
    v. 53, 4;
    56, 1, etc. So rukma-vakṣas, ‘wearing golden ornaments on the breast,’ ii. 34, 2. 8;
    v. 55, 1;
    57, 5, etc.;
    rukmin, i. 66, 6;
    ix. 15, 5. Cf. Taittirīya Saṃhitā, ii. 3, 2, 3;
    v. 1, 10, 3;
    Vājasaneyi Saṃhitā, xiii. 40, etc.
  2. Śatapatha Brāhmaṇa, iii. 5, 1, 20;
    v. 2, 1, 21;
    4, 1, 13;
    Taittirīya Brāhmaṇa, i. 8, 2, 3;
    9, 1, etc. So rukmin in Śatapatha Brāhmaṇa, xiii. 5, 4, 2;
    Aitareya Brāhmaṇa, viii. 21, 3.

    Cf. Zimmer, Altindisches Leben, 260, 263;
    Geldner, Rigveda, Glossar, 160, who suggests as a possible sense ‘gold coin’;
    Max Müller, Sacred Books of the;
    East,
    32, 112, 299.
"https://sa.wiktionary.org/w/index.php?title=रुक्म&oldid=480034" इत्यस्माद् प्रतिप्राप्तम्