यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुरुः, पुं, (रौतीति । रु + “रुशातिभ्यां क्रुन् ।” उणा० ४ । १०३ । इति क्रुन् ।) मृगविशेषः । इत्यमरः ॥ (यथा, महाभारते । ३ । ५० । ७ । “रुरून् कृष्णमृगांश्चैव मेध्यांश्चान्यान् वनेचरान् । वाणैरुन्मथ्य विविधैर्ब्राह्मणेभ्यो न्यवेदयत् ॥”) अस्य मांसगुणाः । स्निग्धत्वम् । गुरुत्वम् । मन्दाग्निबलप्रदत्वञ्च । इति राजनिर्घण्टः ॥ दैत्यभेदः । इति मेदिनी । रे, ७९ ॥ (यथा, कथासरित्सागरे । ५३ । १७१ । “एकानंशे शिवे दुर्गे नारायणि सरस्वति । भद्रकालि महालक्ष्मि सिद्धिरुरुविदारिणि ॥” क्रूरसत्त्वविशेषः । तस्य भारशृङ्ग इति नाम । इति भागवतटीकायां श्रीधरः । ५ । २६ । ११ ॥ यथा च देवीभागवते । ८ । २२ । १० -- ११ । “इह लोकेऽमुना ये तु हिंसिता जन्तवः पुरा । त एव रुरवो भूत्वा परत्र पीडयन्ति तम् ॥ तस्माद्रौरवमित्याहुः पुराणज्ञा मनीषिणः । रुरुः सर्पादतिक्रूरो जन्तुरुक्तः पुरातनैः ॥” स्वनामख्यातमुनिविशेषः । स तु च्यवनस्य पौत्त्रः । अयमेव निजायुषोऽर्द्धं दत्त्वाप्रियां जीवयामास । अस्य विवरणं देवीभागवते २ स्कन्धे ८ अध्याय- मारभ्य तथा महाभारते १ पर्व्वणि ५ अध्याय- मारभ्य द्रष्टव्यम् ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुरु पुं।

मृगभेदः

समानार्थक:कृष्णसार,रुरु,न्यङ्कु,रङ्कु,शम्बर,रौहिष,गोकर्ण,पृषत,एण,ऋश्य,रोहित,चमर,मृग,गन्धर्व,शरभ,राम,सृमर,गवय

2।5।10।1।2

कृष्णसाररुरुन्यङ्कुरङ्कुशम्बररौहिषाः। गोकर्णपृषतैणर्श्यरोहिताश्चमरो मृगाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, स्तनपायी

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुरु¦ पु॰ रु--क्रु। मृगभेदे अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुरु¦ m. (-रुः)
1. A sort of deer.
2. A Daitya flayed by S4IVA. E. रु to weep, कु aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुरुः [ruruḥ], [रौति रु-क्रुन् Uṇ.4.113]

A kind of deer; विरुरुचे रुरुचेष्टितभूमिषु R 9.51,72.

A dog.

A kind of savage animal; क्रव्यादा नाम रुरवः Bhāg.5.26.12.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रुरु m. (See. 1. रुUn2. iv , 103 )a species of antelope (picta) VS. etc.

रुरु m. a kind of savage animal BhP. (See. रौरव)

रुरु m. a dog L.

रुरु m. a species of fruit tree g. प्लक्षा-दि

रुरु m. a form of भैरवCat.

रुरु m. N. of a son of the ऋषिप्रमतिby the अप्सरस्घृताचीMBh. Katha1s.

रुरु m. of a son of अहीन-गुVP.

रुरु m. of one of the विश्वेदेवाःHariv.

रुरु m. of one of the 7 ऋषिs under मनुसावर्णि(with the patr. काश्यप) ib.

रुरु m. of a दानवor दैत्य(said to have been slain by दुर्गा) Katha1s.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a Bhairava. Br. IV. १९. ७८.
(II)--a son of चाक्षुष Manu. M. 9. २५.
(III)--a son of अहीनक and father of पारियात्रक. Vi. IV. 4. १०६.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


RURU I : A hermit famous in the Purāṇas.

1) Genealogy. Descended from Viṣṇu in the following order: Brahmā-Bhṛgu-Cyavana-Pramati-Ruru.

2) Birth. The beautiful Pulomā was the wife of Bhṛgu. Bhṛgu got the son Cyavana by Pulomā. Cyavana married Sukanyā the daughter of Śaryāti. A son named Pramati was born to them. The hermit Pramati married the beautiful damsel Pratāpī. Ruru is their son. He grew up to be a famous hermit. (Devī Bhāga- vata, Skandha 2).

3) Marriage. Ruru happened to see the exceedingly beautiful Pramadvarā the daughter of Viśvāvasu by Menakā. The moment he saw her he fell in love with her. The father of Pramadvarā came to know of this and he decided to give her in marriage to Ruru. Preparations for the marriage were being made. One day during that time Pramadvarā who had been run- ning here and there joyfully, was bitten by a snake and she fell down dead. Ruru instantly reached the spot.

Ruru who was greatly sad and disappointed, got down to the Ganges and bathed. Then rinsing his mouth he took some water in his hand and said “By the favour of God I have acquired by my devotion and worship of gods, devotion and service to my teacher, by my scripture-study, my worship with Gāyatrī, my prayer, and meditation, my penance, my offerings to the holy fire, and my oblations, let her come to life. If she does not come to life, I will die in this Ganges water.” Making this prayer, making the gods witnesses he poured the water down.

Immediately a messenger from heaven appeared in the sky and said that she would come to life again provided Ruru was prepared to give half of his life to her. Ruru agreed to it. Thus Pramadvarā came to life again and Ruru married her. (Devī Bhāgavata, Skandha 2).

4) Hatred towards Serpents. A relentless hatred grew up in the heart of Ruru against serpents, because a serpent had killed his wife. He wandered about destroying every serpent he come across. Finally when he confronted Ḍuṇḍubha he was given exhortations and good advices regarding righteousness by Ḍuṇḍubhla. (M.B. Ādi Parva Chapter 9, Stanza 19). Moreover it is mentioned in Mahābhārata, Ādi Parva, Chapter 12, that Ruru had taken a lively interest in the sacrifice of Janamejaya meant for the extermination of serpents.


_______________________________
*10th word in right half of page 657 (+offset) in original book.

RURU II : A mighty and valiant Asura. After procur- ing a boon from Brahmā, Ruru became arrogant and attacked the realm of gods. The Devas who were de- feated by Ruru ran to the Blue mountain and prostrat- ed before the goddess Śakti, who had been doing penance there. This goddess Śakti had been born from the matted hair of Śiva.

Ruru followed the Devas and reached the Blue moun- tain. When Devī saw Ruru and his mighty army a loud laugh burst out from her. From that laugh thou- sands of devilish figures came into existence. They completely annihilated the army of Ruru. After this Devī killed Ruru with the nail of her toe. (Padma Purāṇa, Sṛṣṭi Khaṇḍa).


_______________________________
*1st word in left half of page 658 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ruru is one of the victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda.[१] A kind of deer is meant. The Rigveda[२] mentions ‘deer-headed’ (ruru-śīrṣan) arrows, meaning such as have points made of deer's horn.

  1. Taittirīya Saṃhitā, v. 5, 19, 1;
    Vājasaneyi Saṃhitā, xxiv. 27. 39;
    Maitrāyaṇī Saṃhitā, iii. 14. 9.
  2. vi. 75, 15.

    Cf. Zimmer, Altindisches Leben, 83.
"https://sa.wiktionary.org/w/index.php?title=रुरु&oldid=474416" इत्यस्माद् प्रतिप्राप्तम्