यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित्, पुं, (रोहतीति । रुह + “हृसृरुहियुषिभ्य इतिः ।” उणा० १ । ९९ । इति इतिः ।) सूर्य्यः । इति मेदिनी । टे, १४७ ॥ वर्णभेदः । मत्स्यभेदः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (ऋष्यमृगः । यथा, वाजसनेयसंहितायाम् । “२४ । ३० ॥ “मनुष्यराजाय मर्कटः शार्द्दू- लाय रोहित् ।” “एको रोहित् ऋष्यः शार्द्दू- लाय ।” इति तद्भाष्ये महीधरः ॥ रोहितवर्ण- विशिष्टे, त्रि । (यथा, ऋग्वेदे । १ । १०० । १६ । “रोहित् श्यावा सुमदंशुर्ललामीः ।” “रोहित् रोहितवर्णा श्यावा श्यामवर्णा ।” इति तद्भाष्ये सायणः ॥)

रोहित्, स्त्री, (रुह + “हृसृरुहियुषिभ्यं इतिः ।” उणा० १ । ९९ । इति इतिः ।) मृगी । (“ऋष्यस्य मृगस्य मृगी रोहिदुच्यते । तथाच महिम्नः स्तवे । गतं रोहिद्भूतां रिरमयिषु- मृष्यस्य वपुषा ।” इत्युज्ज्वलः । १ । ९९ ॥) लता- भेदः । इति मेदिनी । टे, १४७ ॥ (वडवा । यथा, ऋग्वेदे । १ । १४ । १२ । “युक्ष्वाह्यरुषी रथे हरितो देवा रोहितः ॥” “हे देवाग्ने रोहितः रोहिच्छब्दाभिधेयास्त्वदीया वडवाः रथे युक्ष्व युज योजय ।” इति तद्भाष्ये सायणः ॥ * ॥ रोहन्त्याभिर्बीजानि तज्जलेन हि बीजानि प्ररोहन्तीति तथात्वम् । नदी । इति निधण्टुः । १ । १३ । १८ ॥ निगमेषु बहुवच- नान्तत्वेन प्रायशः श्रवणात् बहुवचनान्तत्वम् ॥)

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित्¦ m. (-हित्) The sun. f. (-हित्)
1. A deer, a doe.
2. A sort of cree- per. E. रुह् to go or grow, Una4di aff. इतच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित् [rōhit], m. [रुह्-इतिः Uṇ.1.94]

The sun.

A kind of fish. -f. Ved.

A red mare.

A doe, a deer; रोहिद्भूतां सो$न्वधावदृक्षरूपी हतत्रपः Bhāg.3.31.36.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


रोहित् mfn. red (in रोहिद्-अश्वSee. )

रोहित् m. the sun L.

रोहित् m. Cyprinus Rohita L.

रोहित् f. a red deer or a red mare VS. TS. AV.

रोहित् f. a woman in her courses Sa1y.

रोहित् f. a kind of creeper L.

रोहित् f. pl. the rivers Naigh. i , 13

रोहित् f. the fingers ib. ii 5.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Rohit in some passages of the Rigveda[१] denotes, according to the St. Petersburg Dictionary, a ‘red mare,’ while later[२] it denotes a ‘red doe.’

  1. i. 14, 12;
    100, 16;
    v. 56, 5;
    vii. 42, 2.
  2. Taittirīya Saṃhitā, vi. 1, 6, 5;
    Maitrāyaṇī Saṃhitā, iii. 14, 11, 18;
    Vājasaneyi Saṃhitā, xxiv. 30. 37;
    Av. iv. 4, 7;
    Aitareya Brāhmaṇa, ii. 33, 1 (cf. Bloomfield, Journal of the American Oriental Society, 15, 178, n.).

    Cf. Zimmer, Altindisches Leben, 82.
"https://sa.wiktionary.org/w/index.php?title=रोहित्&oldid=474436" इत्यस्माद् प्रतिप्राप्तम्