यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपाशः [lōpāśḥ] लोपाशकः [lōpāśakḥ], लोपाशकः A jackal, fox.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


लोपाश m. a jackal , fox , or a similar animal RV. VS. [ cf. Gk. ?]

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Lopāśa is the name of an animal, probably the ‘jackal’ or ‘fox,’ which is mentioned in the Rigveda[१] and is included in the list of victims at the Aśvamedha (‘horse sacrifice’) in the Yajurveda Saṃhitās.[२]

  1. x. 28, 4.
  2. Taittirīya Saṃhitā, v. 5, 21, 1;
    Maitrāyaṇī Saṃhitā, iii. 14, 17;
    Vājasaneyi Saṃhitā, xxiv. 36.

    Cf. Zimmer, Altindisches Leben, 84.
"https://sa.wiktionary.org/w/index.php?title=लोपाश&oldid=474462" इत्यस्माद् प्रतिप्राप्तम्