यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयः, [स्] क्ली, (वयते वेति अजतीति वा । वय ङ गतो वीगतौ अजगतौ वा + असुन् । अजते- र्वीभावः ।) पक्षी । (यथा, विष्णुपुराणे । १ । ५ । ४६ । “ततः स्वच्छन्दतोऽन्यानि वयांसि वयसो- ऽसृजत् ॥”) वाल्यादिः । इत्यमरः । ३ । ३ । २२९ ॥ (यथा, महामारते । ३ । ६८ । २३ । जीर्णागारमिवाभिवृष्टमवसीदन्तं वृद्धमाचक्षते ॥ तत्रोत्तरोत्तरासु वयोऽवस्थासूत्तरोत्तरा भेषज- मात्राविशेषा भवन्त्यृते च परिहाणे स्तत्राद्या पेक्षया प्रतिकुर्व्वीत । भवन्ति चात्र । वाले विवर्द्धते श्लेष्मा मध्यमे पित्तमेव तु । भूयिष्ठं वर्द्धते वायुर्वृद्धे तद्वीक्ष्य योजयेत् ॥ अग्निक्षारविरेकैस्तु बालवृद्धौ विवर्ज्जयेत् । तत्साध्येषु विकारेषु मृद्बीं कुर्य्यात् क्रियां शनैः ॥” इति सुश्रुते सूत्रस्थाने ३५ अध्यायः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् नपुं।

पक्षी

समानार्थक:खग,विहङ्ग,विहग,विहङ्गम,विहायस्,शकुन्ति,पक्षिन्,शकुनि,शकुन्त,शकुन,द्विज,पतत्रिन्,पत्रिन्,पतग,पतत्,पत्ररथ,अण्डज,नगौकस्,वाजिन्,विकिर,वि,विष्किर,पतत्रि,नीडोद्भव,गरुत्मत्,पित्सन्त्,नभसङ्गम,पतङ्ग,वयस्

3।3।231।2।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

अवयव : पक्षिपक्षः,पक्षमूलम्,अण्डम्

वैशिष्ट्यवत् : पक्षिशब्दः,पक्षिगतिविशेषः

वृत्तिवान् : पक्षीणां_हन्ता

 : गरुडः, कपोतः, श्येनः, उलूकः, भरद्वाजपक्षी, खञ्जनः, कङ्कः, चाषः, भृङ्गः, काष्ठकुट्टः, चातकपक्षी, कुक्कुटः, चटकः, अशुभवादिपक्षिविशेषः, अशुभपक्षिभेदः, कोकिलः, काकः, कालकण्ठकः, चिल्लः, गृध्रः, शुकः, क्रौञ्चः, बकः, सारसः, चक्रवाकः, कलहंसः, कुररः, हंसः, आडिः, जतुका, तैलपायिका, मयूरः, पक्षिजातिविशेषः, भासः, मत्स्यात्खगः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, पक्षी

वयस् नपुं।

बाल्यादिः

समानार्थक:वयस्

3।3।231।2।2

ज्वालाभासौ न पुंस्यर्चिर्ज्योतिर्भद्योतदृष्टिषु। पापापराधयोरागः खगबाल्यादिनोर्वयः॥

पदार्थ-विभागः : , सामान्यम्, अवस्था

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्¦ न॰ अज--असुन् वीमावः।

१ विहगे

२ वाल्याद्यवस्था-याम् अमरः
“वयोऽतिपातोद्गतवातेति” नैष॰।

३ यौवनेच विश्वः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस्¦ n. (-यः)
1. A bird.
2. Age, time of life.
3. Youth. E. वय् to go, असुन् aff.; or वी as substituted for अज् to go, with the same aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् [vayas], n. [अज्-असुन् वीभावः]

Age, any time or period of life; गुणाः पूजास्थानं गुणिषु न च लिङ्गं न च वयः U.4.11; नवं वयः R.2.47; पश्चिमे वयसि 19.1; न खलु वयस्तेजसो हेतुः Bh.2.38; तेजसां हि न वयः समीक्ष्यते R.11.1.; Ku.5.16; Bhāg.1.26.4.

Youth, the prime of life; वयसि गते कः कामविकारः Charpaṭa. S.1; Bhāg.8.15.17; वयोगते किं वनिताविलासः Subhāṣ.; so अतिक्रान्तवयाः.

A bird in general; स्मरणीयाः समये वयं वयः N.2.62; मृगवयोगवयोप- चितं वनम् R.9.53;2.9; Śi.3.55;11.47.

A crow; वयांसि किं न कुर्वन्ति चञ्च्वा खोदरपूरणम् Pt.1.23 (here it may mean 'a bird' also.).

Ved. Sacrificial food or oblation.

Energy, strength.

Health, soundness of constitution. -Comp. -अतिग, -अतीत a. (-वयोतिग &c.) advanced in age, aged, decrepit. -अधिक a. (-वयोधिक) older in age, senior. -अवस्था (वयोवस्था) stage or period of life, measure of age; वयो$वस्थां तस्याः श्रुणुत Māl.9.29. -कर a. causing health and vigour of life, prolonging life. -गत a.

come of age.

advanced in years; अयमितर आत्मा कृतकृत्यो वयोगतः प्रैति Ait. Up.2.4. (-तम्) the departure of youth. -परिणतिः, -परिणामः ripeness of age; advanced or old age.

प्रमाणम् measure or length of life.

duration of life. -बाल a. young in years. -वृद्ध a. (-वयोवृद्ध) old, advanced in years.

संधिः transition from one period of life to another; त्रयो वयःसंधयः.

puberty, maturity (period of coming of age). -स्थ a. (-वयःस्थ or -वयस्थ)

youthful; नानावर्णविभक्तानां वयःस्थानां तथैव च Rām.1.53.2.

grown up mature.

strong, powerful. (-स्थ) a friend; contemporary.

(स्था) a female companion.

the yellow myrobalan tree.

small cardamoms. -स्थानम् firmness of youth. -हानिः f.

(वयोहानिः) loss or decline of youth.

loss of youthful vigour.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् n. a web (?) RV. ii , 31 , 5.

वयस् n. (See. 2. वि)a bird , any winged animal , the winged tribe ( esp. applied to smaller birds) RV. etc. etc.

वयस् n. ( वी)enjoyment , food , meal , oblation RV. AV. (See. वीति)

वयस् n. energy (both bodily and mental) , strength , health , vigour , power , might RV. AV. VS. (often with बृहत्; with धाand dat. or loc. of pers. " to bestow vigour or might on ")

वयस् n. vigorous age , youth , prime of life , any period of life , age RV. etc. ( सर्वाणि वयांसि, animals of any age ; वयसा-न्वितor वयसा-ती-त, aged. old)

वयस् n. degree , kind (in वयांसि प्र-ब्रूहि) S3Br.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a name of Hari. भा. VII. १२. २६.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Vayas is a common name for ‘bird’ in the Atharvaveda[१] and later.[२]

2. Vayas denotes in the Atharvaveda[३] and later[४] the ‘age of animals or men.’

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वयस् न.
पशु, बौ.श्रौ.सू. 6.14; बदले में पशुओं को देने की घोषणा करना (क्रीतः सोम इत्याह सोमविक्रयी वयांसि व्याचक्ष्वेत्येषा ते सोमक्रयणी चन्द्रं ते छागा ते वस्त्रं त इति अथैनं हिरण्येन पणते)।

  1. iii. 21, 2;
    vi. 59, 1;
    vii. 96, 1;
    viii. 7, 24, etc.
  2. Taittirīya Saṃhitā, iii. 1, 1, 1;
    v. 2, 5, 1;
    5, 3, 2. etc.
  3. xii. 3, 1.
  4. Kāṭhaka Saṃhitā, xi. 2;
    Taittirīya Brāhmaṇa, iii. 12, 5, 9;
    Śatapatha Brāhmaṇa, iii. 1, 2, 21;
    3, 3, 3. etc.
"https://sa.wiktionary.org/w/index.php?title=वयस्&oldid=504112" इत्यस्माद् प्रतिप्राप्तम्