यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क, क भाषणे । इति कविकल्पद्रुमः ॥ (चुरा०- पर०-सक०-सेट् ।) क, वल्कयति । भाषणं कथनम् । इति दुर्गादासः ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क पुं-नपुं।

वृक्षत्वक्

समानार्थक:त्वच्,वल्क,वल्कल,शल्क

2।4।12।2।5

शिरोग्रं शिखरं वा ना मूलं बुध्नोऽङ्घ्रिनामकः। सारो मज्जा नरि त्वक्स्त्री वल्कं वल्कलमस्त्रियाम्.।

 : वृक्षकोमलत्वक्

पदार्थ-विभागः : अवयवः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क¦ भाषणे चु॰ उभ॰ द्वि॰ येट्। वल्कयति ते अववल्कत् त।

वल्क¦ न॰ वल--संवरणे क कस्य नेत्त्वम्।

१ वृक्षादीनां त्वचिवल्कले

२ मत्स्यानां त्वचि शल्के (आं इस) मेदि॰।

३ खण्डेच विश्वः।

४ पद्विकालोध्रे पु॰ राजनि॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क¦ n. (-ल्कं)
1. The bark of a tree.
2. The scales of a fish.
3. A gar- ment in general. E. वल् to surround, कक् Una4di aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्कः [valkḥ] ल्कम् [lkam], ल्कम् [वल्-संवरणे क, कस्य नेत्वम् Uṇ.3.42]

The bark of a tree; स वल्कवासांसि तवाधुना हरन् करोति मन्युं न कथं धनंजयः Ki.1.35; R.8.11; Bk.1.1.

The scales of a fish.

A part, fragment (खण्ड).

A garment; अथ स वल्क-दुकूल-कुथादिभिः Bk.1.1. -Comp. -तरुः The Areca palm (Mar. पोपळ). -द्रुमः the birch tree. -पत्रः Phoenix Paludosa (Mar. हिंताल). -फलः the pomegranate tree. -लोध्रः a variety of the Lodhra.-वासस् n. clothing made of bark.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वल्क m. (for 2. See. below)= वक्ट्रि, a speaker S3am2k. on Br2A1rUp. (in explaining यज्ञवल्क).

वल्क m. n. (prob. connected with व" to cover " ; for 1. See. above ) " covering " , the bark of a tree TS. etc.

वल्क n. the scales of a fish L.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Valka in the later Saṃhitās and the Brāhmaṇas[१] denotes ‘bark’ of a tree.

  1. Taittirīya Saṃhitā, ii. 5, 3, 5;
    iii. 7, 4, 2;
    Taittirīya Brāhmaṇa, i. 4, 7. 6.
"https://sa.wiktionary.org/w/index.php?title=वल्क&oldid=504166" इत्यस्माद् प्रतिप्राप्तम्