यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसतिः, स्त्री, (वस निवासे + “वहिवस्यर्त्तिभ्य- श्चित् ।” उणा० ४ । ६० । इति भावाधि- करणादौ अतिः) । वासः । (यथा, अमरु- शतके । ११ । “धीरं वारिधरस्य वारि किरतः श्रुत्वा निशीथे ध्वनिं दीर्घोच्छ्वासमुदश्रुणा विरहिनीं बालां चिरं ध्यायता । अध्वन्येन विमुक्तकण्ठकरुणं रात्रौ तथा क्रन्दितं ग्रामीणैर्व्र जतो जनस्य वसतिर्ग्रामे निषिद्धा यथा, ॥”) यामिनी । निकेतनम् । इति मेदिनी । ते, १५० ॥ (यथा, कुमारे । ४ । ११ । “रजनीतिमिरावगुण्ठिते पुरमार्गे घनशब्दविक्लवाः । वसतिं प्रिय ! कामिनां प्रियाः त्वदृते प्रापयितुं क ईश्वरः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति स्त्री।

रात्रिः

समानार्थक:शर्वरी,निशा,निशीथिनी,रात्रि,त्रियामा,क्षणदा,क्षपा,विभावरी,तमस्विनी,रजनी,यामिनी,तमी,वसति,श्यामा,दोषा,दोषा,नक्तम्

3।3।67।1।2

विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः। क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥

अवयव : रात्रिप्रारम्भः,रात्रिमध्यः,प्रहरः

 : अत्यन्धकाररात्रिः, चन्द्रिकायुक्तरात्रिः, दिनद्वयमध्यगता_रात्रिः

पदार्थ-विभागः : , द्रव्यम्, कालः

वसति स्त्री।

वेश्मा

समानार्थक:स्थूणा,वसति

3।3।67।1।2

विस्तारवल्लयोर्व्रततिर्वसती रात्रिवेश्मनोः। क्षयार्चयोरपचितिः सातिर्दानावसानयोः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति(ती)¦ स्त्री वस--अति वा ङीप्।

१ वासे

२ यामिन्याम्
“वसतीरुषित्वा” रघुः।

३ निकेतने मेदि॰

४ स्थाने च

५ शिविरे सि॰ कौ॰।

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसतिः [vasatiḥ] ती [tī], ती f. [वस्-अति वा ङीप् Uṇ.4.62]

Dwelling, residing, abiding; आश्रमेषु वसतिं चक्रे Me.1 'fixed his residence in'; कमलवसतिमात्रनिर्वृतः Ś.5.1.

A house, dwelling, residence, habitation; हर्षो हर्षो हृदयवसतिः पञ्चबाणस्तु बाणः P. R.1.22; Ś.2.15.

A receptacle, reservoir, an abode (fig.); अलकामतिवाह्यैव वसतिं वसुसंपदाम् Ku.6.37; so विनयवसतिः, धर्मैकवसतिः.

A camp, halting place (शिबिर).

The time when one halts or stays to rest, i. e. night; तस्य मार्गवशादेका बभूव वसतिर्यतः R.15.11 (वसतिः = रात्रिः Malli.) 'he halted at night' &c.; तिस्नो वसतीरुषित्वा 7.33;11.3.

A Jaina monastery.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति f. staying ( esp. " overnight ") , dwelling , abiding , sojourn S3Br. etc. ( तिस्रो वसतीर् उषित्वा, " having passed three nights " ; वसतिं-क्रिor ग्रह्, " to pass the night , take up one's abode in " , with loc. )

वसति f. a nest RV.

वसति f. a dwelling-place , house , residence , abode or seat of( gen. or comp. ) ib. etc.

वसति f. a जैनmonastery L.

वसति f. night MBh.

वसति mfn. ( accord. to some) dwelling , abiding (with वसाम्) , fixing one's residence (?) RV. v , 2 , 6.

वसति etc. See. p. 932 , col. 3.

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


स्थित्याम्
1.1.4
वर्तते वसति आस्ते ध्रियते अवतिष्ठते क्षियति स्थलति मठति तिष्ठति

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वसति¦ f. (-तिः or ती)
1. A house, a dwelling.
2. Abiding, abode, resi- dence.
3. Night. E. वस् to dwell, अति Una4di aff., ङीष् optionally added.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vasati denotes in the Rigveda[१] and later[२] ‘abode,’ ‘house.’

  1. i. 31, 15;
    v. 2, 6.
  2. Vājasaneyī¤ Saṃhitā, xviii. 15;
    Taittirīya Brāhmaṇa, ii. 3, 5, 4;
    iii. 7, 3, 3, etc.
"https://sa.wiktionary.org/w/index.php?title=वसति&oldid=507639" इत्यस्माद् प्रतिप्राप्तम्