सम्कृतम् सम्पाद्यताम्

क्रिया सम्पाद्यताम्

वादनम्करोति

वद् धातु +(णीच् )परस्मै पदि सम्पाद्यताम्

लट् सम्पाद्यताम्

एकवचनम् द्वि वचनम् बहुवचनम्
प्रथमपुरुषः वादयति वादयतः वादयन्ति
मध्यमपुरुषः वादयसि वादयथः वादयथ
उत्तमपुरुषः वादयामि वादयावः वादयामः

अनुवादाः सम्पाद्यताम्

मलयाळम्

  1. അടിക്കുന്നു
  2. മുട്ടുന്നു വായിക്കുന്നു

आम्गलम्-

नामरूपाणी सम्पाद्यताम्

शतृ सम्पाद्यताम्

वादयन्

शानच् सम्पाद्यताम्

वाद्यमानः

क्तवतु सम्पाद्यताम्

वादितवान्

क्त सम्पाद्यताम्

वादितः

यत् सम्पाद्यताम्

वाद्यम्- वादयितुम् योग्यम्

अनीयर् सम्पाद्यताम्

वादनीयम्

तव्यम् सम्पाद्यताम्

वादितव्यम्

अव्ययाः सम्पाद्यताम्

तुम् सम्पाद्यताम्

वादयितुम्

त्वा सम्पाद्यताम्

वादयित्वा

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

आख्यातचन्द्रिका सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


सन्देशे
2.3.11
वादयति वादयते सन्दिशति सन्दिशते

"https://sa.wiktionary.org/w/index.php?title=वादयति&oldid=504241" इत्यस्माद् प्रतिप्राप्तम्