सम्स्कृतम् सम्पाद्यताम्

नामः सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

[[en: [[ml:

[[ca: [[de: [[en: [[es: [[et: [[eu: [[fr: [[hi: [[hr: [[hu: [[li: [[lt: [[mg: [[ml: [[ne: [[nl: [[no: [[pt: [[ru: [[ta: [[tr:

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापिः, स्त्री, (उप्यते पद्मादिकमस्यामिति । वप् + “वसिवपियजिराजिव्रजीति ।” उणा० ४ । १२४ । इति इञ् ।) वापी । इति भरतद्विरूप- कोषः ॥

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापि(पी)¦ स्त्री वप--{??}ञ् वा ङीप्।
“द्रोणात् दशगुणाषापी” इत्युक्तलक्षणे

१ जलाशयभेदे जलाशयशब्दे दृश्यम्

२ जनाशयमःत्रे च
“वापीं स्नातुभितो गतासि” इतिकाव्यप्र॰।
“यो वापीमथ वा कूपं देशे वारिविवर्जिते। खानयेत् स दिवं याति विन्दो विन्दौ शतं समाः” कल्पतरौ वायुपु॰ तज्जलगुणाः
“वाप्यं गुरु कदुक्षारं पित्तलकफवातजित्” राजवल्लभ।
“वापीकूपतडागं वापासादं वा निकेतनम्। न कुर्य्याद्वृद्धिकामस्तु अनला-निलनैरृते। आग्नेय्यां मनसस्तापो नैरृते क्रूरकर्मकृत्। वायव्यां बलवित्तञ्च पीयमाने जले प्रिवे!। स्थानस्य पःपके भागे वापीकूपतडानकम्। अग्निदाहसदा कुर्याव समानुषचतुष्पदाम्। नैरृते पीयमा-नन्तु आत्मना दुःखितो भवेत्। कन्यापि तज्जलंपीत्वा पतिं गृह्णाति कामतः” देवीपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापि¦ f. (-पिः or पी) A large oblong pond, a pool, a lake. E. वाप् to sow seed, (of the lotus, &c.) Una4di aff. इञ् and ङीष् optionally added.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापिः [vāpiḥ] पी [pī], पी f. [वप्-इञ् वा ङीप्; Uṇ.4.125] A well, any large oblong or circular reservoir of water; कूप- वापीजलानां च (हरणे) शुद्धिश्चान्द्रायणं स्मृतम् Ms.11.163; वापी चास्मिन् मरकतशिलाबद्धसोपानमार्गा Me.78. -Comp. -जलम् (वापीजलम्) lake-water. -विस्तीर्णम् a hole resembling a pond; Mk. -हः the Chātaka bird.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वापि f. = वापी, a pond BhP. (See. Un2. iv , 124 ).

"https://sa.wiktionary.org/w/index.php?title=वापि&oldid=506959" इत्यस्माद् प्रतिप्राप्तम्