यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणिः, पुं, (वरुणस्यापत्यं पुमान् । वरुण + इञ् ।) अगस्त्यमुनिः । इति त्रिकाण्डशेषः ॥ (यथा, महाभारते । ३ । १०५ । १ । “समुद्रं स समासाद्य वारुणिर्भगवानृषिः । उवाच सहितान् देवानृषींश्चैव समागतान् ॥ अहं लोकहितार्थं वै पिबामि वरुणालयम् ॥” वशिष्ठः । यथा, महाभारते । १ । ९९ । ७ । “स वारुणिस्तपस्तेपे तस्मिन् भरतसत्तम ! । वने पुण्यकृतां श्रेष्ठः स्वादुमूलफलोदके ॥” विनतापुत्त्रभेदः । यथा, महाभारते । १ । ६५ । ४० । “तार्क्ष्यश्चारिष्टनेमिश्च तथैव गरुडारुणौ । आरुणिर्वारुणिश्चैव वैनतेयाः प्रकीर्त्तिताः ॥” भृगुः । यथा, शतपथब्राह्मणे । ११ । ६ । १ । “भृगुर्ह वै वारुणिः । वरुणं पितरं विद्ययाति- मेने । तद्ध वरुणो विदाञ्चकार ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणि¦ पु॰ वरुणस्यापत्यम् इञ्। अगस्त्वमुनौ त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणि¦ m. (-णिः) The saint AGASTYA. E. वरुण VARUN4A, इञ् aff. of descent.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणिः [vāruṇiḥ], 1 N. of Agastya; अद्यापि दक्षिणोद्देशाद्वारुणिर्न निवर्तते Mb.3.14.14.

Of Bhṛigu.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वारुणि m. " son of वरुण" patr. of various persons ( esp. of भृगु, सत्य-धृति, वसिष्ठ, अगस्त्यetc. ) Br. RAnukr. MBh.

वारुणि f. ( mc. )= वारुणी, spirituous liquor Hariv.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a siddha. भा. VI. १५. [१४].
(II)--a वानर chief. Br. III. 7. २३४.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāruṇi  : m.: A mythical bird.

Listed among the six sons of Vinatā (vainateyā iti smṛtāḥ) 1. 59. 39.


_______________________________
*4th word in left half of page p53_mci (+offset) in original book.

Mahabharata Cultural Index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāruṇi  : m.: A mythical bird.

Listed among the six sons of Vinatā (vainateyā iti smṛtāḥ) 1. 59. 39.


_______________________________
*4th word in left half of page p53_mci (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vāruṇi, ‘descendant of Varuṇa,’ is the patronymic of Bhṛgu.[१]

  1. Aitareya Brāhmaṇa, iii. 34, 1;
    Satapatha Brāhmaṇa, xi. 6, 1, 1;
    Taittirīya Upaniṣad, iii. 1, etc.
"https://sa.wiktionary.org/w/index.php?title=वारुणि&oldid=474566" इत्यस्माद् प्रतिप्राप्तम्