संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


विपिनम्, क्ली, (वेपन्ते जना यत्रेति । “वेपितुह्यो- र्ह्रस्वश्च ।” उणा० २ । ५२ । इनन् । ह्रस्व- त्वञ्च ।) वनम् । इत्यमरः ॥ (यथा, महानाटके । “यच्चिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति । प्रातर्भवामि वसुधाधिपचक्रवर्त्ती सोऽहं व्रजामि विपिने जटिलस्तपस्वी ॥” भीतिप्रदे, त्रि । यथा, भागवते । ९ । १५ । २३ । “स एकदा तुंमृगयां विचरन् विपिने वने । यदृच्छयाश्रमपदं जमदग्नेरुपाविशत् ॥” विजने वने इत्यपि क्वचित् पाठः ॥)

"https://sa.wiktionary.org/w/index.php?title=विपिनम्&oldid=506970" इत्यस्माद् प्रतिप्राप्तम्