संस्कृतम् सम्पाद्यताम्

नाम सम्पाद्यताम्

लिङ्ग्म्- सम्पाद्यताम्

अनुवादाः सम्पाद्यताम्

उदाहरणानि सम्पाद्यताम्

कोशप्रामाण्यम् सम्पाद्यताम्

यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काननम्, क्ली, (कं जलं अननं जीवनमस्य । यद्वा कानयति दीपयति । कनदीप्तौ + णिच् + ल्युट् ।) वनम् । (यथा, मेघदूते ४४ । “शीतो वायुः परिणमयिताकाननोडुम्बराणाम्” ॥ कस्य ब्रह्मणः आननं मुखम् ।) ब्रह्मणो मुखम् । गृहम् । इति मेदिनी ॥

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


काननम् [kānanam], 1 A forest, a grove; R.12.27,13.18; छन्नोपान्तः परिणतफलज्योतिभिः काननाम्रैः Me.18,44; काननावनि forest-ground.

The mouth of Brahmā.

A house. cf. काननं विपिने गेहे परमेष्ठिमुखे$पि च Med. -Comp. -अग्निः wild fire, conflagration. -अरिः a species of the mimosa tree (शमी). -ओकस् m.

an inhabitant of a forest.

a monkey.

"https://sa.wiktionary.org/w/index.php?title=काननम्&oldid=461732" इत्यस्माद् प्रतिप्राप्तम्