"मतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[Image:Jeff_Fennell_-_Early_Morning_Moon_%28by%29.jpg|thumb|इन्दुः]]
 
==संस्कृतम्==
 
*मतिः, बुद्धिः, प्रज्ञा, धिषणा, मनीषा, प्रेक्षा, शोमुषी, उपलब्धिः, ज्ञप्तिः, चेतना, विवेकः।
*चन्द्रः, इन्दुः, सोमः, बुद्धिः, धी, निशाकरः, रजनिकरः, शशांकः, मृगांकः, हिमांशुः, सुधांशुः, ऒषधीशः, ऒषधीपतिः, कुमुदबान्धवः, कलानिधिः।
 
==नामम्==
 
*मतिः नाम चन्द्रः, इन्दुः, सोमः, बुद्धिः, धीविवेकः।
 
{{नामम्-इकारान्त स्त्रीलिम्गम्|म|त}}
Line १३ ⟶ ११:
==अनुवादाः==
 
*आङ्ग्लम्-[[moonIntellect]]
*हिन्दी-[[ज्ञान]]
*मलयाळम्=ചന്ദ്രക്കല; # [[ചന്ദ്രൻ]] [[ഇന്ദു]]; # [[സോമൻ]];
*तेलुगु-[[చంద్రుడువివేకము]] (తెలివి)
*कन्नड-[[ಚಂದ್ರವಿವೇಕ]]
 
[[वर्गः:इकारान्त स्त्रीलिङ्गम्]]
"https://sa.wiktionary.org/wiki/मतिः" इत्यस्माद् प्रतिप्राप्तम्