अयि शास्त्रि महोदय! भवता बहु कृतमिति धन्यवादः। किन्तु पदनिर्माणसमयॆ ऐकरूप्याय एकम् फलकम् निर्मितमस्ति। तत् भवतः योजकपृष्टे दत्तम् भवति। ततः पदनिर्माणम् क्रियतॆ चेत सुष्टुः भवेत्। निर्मांणविषये पि लघुतरः कर्मः। द्वितीयः प्रश्नः - अनुवादेषु नामशब्दः क्रियाशब्दत्वॆन लिखितम् दृश्यतॆ -उदाहरणाय "लालितः' इति पदस्य हिन्दि अनुवादः चाप्लूसी कर्ना इति भवति। चाटुकारः इति पदस्यापि हिन्दि परिभाषायाम् क्रियारूपेण दत्त दृश्यतॆ। कृपया शुद्धम् करोतु इति प्रार्थना--पकलोन् जलारण्यः १७:३२, २१ जनुवरि २०१३ (UTC)

"https://sa.wiktionary.org/w/index.php?title=सदस्यसम्भाषणम्:DVSSastry&oldid=11135" इत्यस्माद् प्रतिप्राप्तम्