"सोमः" इत्यस्य संस्करणे भेदः

thumb|right|पूर्णचन्द्रः ==सम्स्कृतम्== ==नाम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
[[Image:FullMoonHauknes.jpg|thumb|right|पूर्णचन्द्रः]]
 
==सम्स्कृतम्==
==संस्कृतम्==
 
*सोमः, चन्द्रः, इन्दुः, शर्वरीशः, शशाङ्कः, शीतांशुः, यामिनीपतिः, सुमः, अनिदाघदीधितिः, अत्रिजातः, अत्रिनेत्रजः, अत्रिनेत्रप्रभवः, अत्रिनेत्रप्रसूतः, अत्रिनेत्रभूः, अत्रिनेत्रसूतः, अचण्डमरीचिः, अनुष्णगुः, अब्धिनवनीतकः, अभिरूपः, अमृतकरः, अमृतकिरणः, अमृतद्युतिः, अमृतांशुः, अर्हसानः, अशत्रुः, आकाशचमसः, आशोचनिः, उडुगणाधिपः, उषाकरः, उषेशः, ॠषिः, एणाङ्कः, ओषधिगर्भः, ओषधिपतिः, ओषधीशः, कलाधरः, कलानाथः, कलानिधिः, कलापः, कलापूर्णः, कुमुदबन्धुः, कौमुदीपतिः, क्षणदाकरः, क्षपाकरः।
 
==नामम्==
 
*सोमः नाम चन्द्रः।
[[चन्द्रः]] [[मतिः]] [[इन्दुः]]
*{{sa-decl-noun-u-m|इ|न्द|i|nd}}
 
==अनुवादाः==
आम्गलम्-
[[moon]]
 
 
*आङ्ग्लम्-[[moon]]
मलयाळम्=
*मलयाळम्=ചന്ദ്രക്കല
# [[ചന്ദ്രൻ]] [[ഇന്ദു]]
# [[സോമൻ]];
*हिन्दी-[[उपग्रह]]
*तेलुगु-[[చంద్రుడు]]
*कन्नड-[[ಚಂದ್ರ]]
"https://sa.wiktionary.org/wiki/सोमः" इत्यस्माद् प्रतिप्राप्तम्