यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुत्, [ध्] स्त्री, (विशेषेण रुणद्धि वृक्षानन्यान् । वि + रुध + क्विप् । “अन्येषामपीति ।” दीर्घः । अथवा विरोहतीति वीरुत् । विपूर्ब्बस्य रुहेः क्विपि धकारो विधीयते इति काशिका । ७ । ३ । ५३ ।) विस्तृता लता । तत्पर्य्यायः । गुल्मिनी २ उलपः ३ । इत्यमरः ॥ वीरुधा ४ । इति शब्द- रत्नावली ॥ प्रताना ५ कक्षः ६ । इति जटा- धरः ॥ (यथा, रघुवंशे । ८ । ३६ । “अभिभूय विभूतिमार्त्तवीं मधुगन्धातिशयेन वीरुधाम् ॥” ओषधिः । यथा, ऋग्वेदे । १ । ६७ । ५ । “वियो वीरुत् सुरोधन्महित्वोत प्रजा उतप्रसू- ष्वन्तः ॥” “वीरुत्सु ओषधीषु ।” इति तद्भाष्ये सायणः ॥ वृक्षमात्रे, पुं । यथा, महाभारते । १ । ४५ । २४ । “यानि पश्यसि वै ब्रह्मन् मूलानीहास्य वीरुधः । एते नस्तन्तवस्तात कालेन परिभक्षिताः ॥” यथा च ऋग्वेदे । ९ । ११३ । २ । “सोमं नमस्य राजानं यो जज्ञे वीरुधां पतिः ॥” “वीरुधां वनष्पतीनामिति ।” इति तद्भाष्ये सायणः ॥ लतानां वीरुधाञ्च कथञ्चिद्भेदमाह । यथा, भागवते । ३ । १० १९ । “वनस्पत्योषधिलता त्वक्सारा वीरुधो द्रुमाः ।” “ये पुष्पं विना फलन्ति ते वनस्पतयः । ओषधयः फलपाकान्ताः । लता आरोहणापेक्षाः । त्वक्- सारा वेण्वादयः । लता एव काठिन्येनारोहणा- नपेक्षा वीरुधः । ये पुष्पैः फलन्ति ते द्रुमाः ।” इति तट्टीकायां श्रीधरस्वामी ॥)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध् स्त्री।

शाखादिभिर्विस्तृतवल्ली

समानार्थक:वीरुध्,गुल्मिनी,उलप,कक्ष

2।4।9।2।1

अप्रकाण्डे स्तम्बगुल्मौ वल्ली तु व्रततिर्लता । लता प्रतानिनी वीरुद्गुल्मिन्युलप इत्यपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, लता

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध्(धा)¦ स्त्री वि + रुध--क्विप् दीर्घः वा टाप्। विस्त-तायां लतायाम् अमरः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध्¦ f. (-रुद् or रुत्)
1. A creeper or spreading creeper.
2. A branch and shoot.
3. A plant which grows after cutting.
4. A bower. E. वि before रुध् to impede, aff. क्विप्, and the vowel of the prefix made long; also टाप् being added, वीरुधा f. (-धा) |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध् [vīrudh] धा [dhā], धा f.

A spreading creeper; लता प्रतानिनी विरुत् Ak.; आहोस्वित् प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम् Ś.5. 9; Ku.5.34; R.8.36.

A branch, shoot.

A plant which grows after being cut.

A creeper, a shrub in general; भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः Ki.4.19.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वीरुध्/ वी-रुध् f. (once in MBh. m. ; fr. 3. वि+ 1. रुध्= रुह्See. वि-स्रुह्)a plant , herb ( esp. a creeping plant or a low shrub) RV. etc. ( वीरुधाम् पतिः, " lord of plants " , in RV. applied to सोम, in MBh. to the moon)

वीरुध्/ वी-रुध् f. a branch , shoot W.

वीरुध्/ वी-रुध् f. a plant which grows again after being cut MW.

वीरुध्/ वी-रुध् f. the snare or noose of इन्द्रPa1rGr2.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vīrudh means ‘plant’ in the Rigveda,[१] and later.[२] As contrasted with Oṣadhi, it denotes the inferior order of plants, but it often has practically the same sense as Oṣadhi.

  1. i. 67, 9;
    141, 4;
    ii. 1, 14;
    35, 8, etc.
  2. Av. i. 32, 3;
    34, 1;
    ii. 7, 1;
    v. 4, 1;
    xix. 35, 4, etc.

    Cf. Zimmer, Altindisches Leben, 57.
"https://sa.wiktionary.org/w/index.php?title=वीरुध्&oldid=504555" इत्यस्माद् प्रतिप्राप्तम्