यन्त्रोपारोपितकोशांशः

सम्पाद्यताम्

कल्पद्रुमः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतसः, पुं, (वे + “वेञस्तुट् च ।” उणा० ३ । ४४८ । इति असच् । तुडागमश्च ।) लताविशेषः । वयसा इति भाषा । इति भरतः ॥ वेति जल- प्लवतां गच्छति इति वेतसः । वील ईलवत् नाम्नीति तसः । इत्यमरटीकायां भरतः ॥ तत्- पर्य्यायः । रथः २ अभ्रपुष्पः ३ विदुलः ४ शीतः ५ वानीरः ६ वञ्जुलः ७ । इत्यमरः ॥ प्रियः ८ । इति रत्नमाला ॥ गन्धपुष्पः ९ रथाभ्रः १० वेतसी ११ । इति शब्दरत्नावली ॥ निचुलः १२ दीर्घ- पत्रकः १३ कलमः १४ मञ्जरीनम्रः १५ सुषेणः १६ गन्धपुष्पकः १७ । (यथा, भागवते । ३ । २ । १७ । “कदम्बवेतसनलनीपवञ्जुलकैर्व्वृतम् ॥”) अस्य गुणाः । स्वादे कटुत्वम् । शीतत्वम् । भूतरक्तपित्तोद्भवरोगकुष्ठदोषनाशित्वञ्च । इति राजनिर्घण्टः ॥ अस्य पर्य्यायगुणाः । “वेतसो नम्रकः प्रोक्तो वानीरो रञ्जनस्तथा । अभ्रपुष्पञ्च विदुलो रथः शीतश्च कीर्त्तितः ॥ वेतसः शीतलो दाहशोथार्शोयोनिरुग्व्रणान् । हन्ति वीसर्पकृच्छ्रास्रपित्ताश्मरिकफानिलान् ॥” इति भावप्रकाशः ॥ जलवेतसस्य पर्य्यायगुणाः । अथ जलवेतसः । “निकुञ्चकः परिव्याघो नादेयो जलवेतसः । जलजो वेतसः शीतः संग्राही वातकोपनः ॥” इति भावप्रकाशः ॥ (जलजाताग्निः । यथा, ऋग्वेदे । ४ । ५८ । ५ । “हिरण्ययो वेतसो मध्य आसाम् ॥” “वेतसोऽप्सम्भवोऽग्निः ।” इति तद्भाष्ये सायणः ॥”)

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस पुं।

वेतसः

समानार्थक:वेतस,रथ,अभ्रपुष्प,शीत,वानीर,वञ्जुल,विदुल

2।4।29।2।5

अक्षोटकन्दरालौ द्वावङ्कोटे तु निकोचकः। पलाशे किंशुकः पर्णो वातपोतोऽथ वेतसे॥

 : अम्बुवेतसः, जलवेतसः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

वाचस्पत्यम्

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस¦ पु॰ अज--असुन् तुक् च वीभावः। (वेत) वृक्षभेदेअमरः। स्त्रीत्वमपि शब्दच॰ तत्र गौरा॰ ङीष्।

शब्दसागरः

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस¦ mf. (-सः-सी)
1. The ratan, (Calamus rotang.)
2. The citron. E. वेञ् to sew or weave, Una4di aff. असच्, तुक् augment.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतसः [vētasḥ], [अज्-असुन् तुक्च वीभावः Uṇ.3.118]

The ratan, reed, cane; यद्वेतसः कुब्जलीलां विडम्बयति स किमात्मनः प्रभावेण ननु नदीवेगस्य Ś.2; अविलम्बितमेधि वेतसस्तरुवन्माधव मा स्म भज्यथाः Śi.16.53; R.9.75.

The citron.

N. of Agni. -अम्लः Rumex Vesicarius (Mar. चुका).-Comp. -गृहम् an arbour formed of reeds. -पत्रम् a lancet; also वेतसम्; Śuśr. -वृत्ति a. pliant like a reed.

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वेतस m. (See. वेतand वेत्र)the ratan (Calamus Rotang) or a similar kind of cane , a reed , rod , stick RV. etc.

वेतस m. the citron (Citrus Medica) MW.

वेतस m. N. of अग्निib.

वेतस n. a lancet shaped like a pointed leaf of the ratan Va1gbh.

वेतस n. N. of a city Katha1s. [ cf. accord. to some , Gk. ? ; Lat. vitis ; Germ. wi7da , Weide ; Eng. withy.]

Vedic Index of Names and Subjects

सम्पाद्यताम्
 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vetasa is the name of the water plant Calamus Rotang, or a similar reed, in the Rigveda[१] and later.[२] It is called ‘golden’ (hiraṇyaya) and ‘water-born’ (apsuja).[३]

^3 Rv. loc. cit.; Av. x. 7, 41.

  1. iv. 58, 5.
  2. Av. x. 7, 41;
    xviii. 3, 5;
    Taittirīya Saṃhitā, v. 3, 12, 2;
    4, 4, 2;
    Vājasaneyi Saṃhitā, xvii. 6;
    Taittirīya Brāhmaṇa, iii. 8, 4, 3, etc.
  3. Taittirīya Saṃhitā, v. 3, 12, 2, etc.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=वेतस&oldid=504614" इत्यस्माद् प्रतिप्राप्तम्