यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदः, त्रि, पण्डितसम्बन्धी । विच्छन्दात् ष्णप्रत्ययेन निष्पन्नमेतत् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद¦ mfn. (-दः-दी-दं) Relating to or connected with a wise man, learned, knowing. E. विद् who knows. अञ् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैदः [vaidḥ], A wise man, learned man. -दी The wife of a wise man.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैद See. बैद.

वैद mf( ई)n. (fr. विद)relating to or connected with a wise man , learned , knowing W.

वैद m. a wise man MW.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vaida, ‘descendant of Vida,’ is the patronymic of Hiraṇyadant in the Aitareya Brāhmaṇa[१] and the Aitareya Āraṇyaka.[२] The word is also written Baida.

  1. iii. 6, 4;
    Āśvalāyana Śranta Sūtra, xii. 10, 9.
  2. ii. 1, 5.
"https://sa.wiktionary.org/w/index.php?title=वैद&oldid=474659" इत्यस्माद् प्रतिप्राप्तम्