यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैन्यः, पुं, (वेनस्यापत्यं पुमान् । वेन + “कुर्व्वा- दिभ्यो ण्यः ।” ४ । १ । १५१ । इति ण्यः ।) वेनपुत्त्रः । स तु पृथुराजः । यथा, -- “वेनस्य मथिते पाणौ स बभूव महापुमान् । वैन्यो नाम महीपालो यः पृथुः परिकीर्त्तितः । येन दुग्धा मही पूर्व्वं प्रजानां हितकारणात् ॥” इति वह्रिपुराणे सर्गानुशासननामाध्यायः ॥ (यथाच ऋग्वेदे । ८ । ९ । १० । “पृथी यद्बां वैन्यः सादनेष्वेव ।” “वैन्यो वेनस्य पुत्त्रः पृथी एतत्संज्ञो राजर्षिः ।” इति तद्भाष्ये सायणः ॥)

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


वैन्य m. (less correctly spelt वैण्य) patr. fr. वेन(also pl. ) , N. of पृथिor पृथीor पृथुRV. Br. etc.

वैन्य m. N. of a deity (?) MW.

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--see पृथु; a मन्त्रकृत्; फलकम्:F1:  M. १४५. १००; वा. 1. ३३; ५९. ९७.फलकम्:/F introduced यज्ञ in Vaivasvata epoch when ब्रह्मा was Purohita. फलकम्:F2:  Br. III. ७३. ७२-73.फलकम्:/F
(II)--a son of Vena (s.v.), got by ऋषिस् from his arms; फलकम्:F1:  वा. ६२. ९४.फलकम्:/F story of, narrated in detail; फलकम्:F2:  Ib. ६२. १०३-193.फलकम्:/F milking of the earth by. फलकम्:F3:  Br. I. 1. १०५.फलकम्:/F

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


VAINYA : Another name of emperor Pṛthu. (See under Pṛthu).


_______________________________
*5th word in right half of page 819 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Vainya, ‘descendant of Vena,’ is the patronymic of the mythic Pṛthi, Pṛthī, or Pṛthu.[१]

  1. Rv. viii. 9, 10;
    Pañcaviṃśa Brāhmaṇa, xiii. 5, 20;
    Śatapatha Brāhmaṇa. v. 3, 5, 4, etc.
"https://sa.wiktionary.org/w/index.php?title=वैन्य&oldid=474666" इत्यस्माद् प्रतिप्राप्तम्