यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयुः, त्रि, (शंशुभमस्यास्तीति । शं + “कंशंभ्यां वभयुस्तितुतयसः ।” ५ । २ । १३८ । इति युस् ।) शुभान्वितः । इति त्रिकाण्डशेषः ॥ (यथा, भट्टिः । ४ । १८ । “कुर्व्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना ॥” पुं, बृहस्पतिपुत्त्रोऽग्निविशेषः । यथा, महा- भारते । ३ । २१८ । २ । “आहुतिष्वेव यस्याग्नेर्हविषाज्यं विधीयते । सोऽग्निर्वृहस्पतेः पुत्त्रः शंयुर्नाम महाब्रतः ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयु¦ त्रि॰ शमस्त्यस्य शम् + युस्। शुभान्विते त्रिका॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयु¦ mfn. (-युः-युः-युं) Happy, prosperous, fortunate. m. (-युः) A sort of snake. E. शम् happily, and युस् aff.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयु [śaṃyu], a. Happy, prosperous; कुर्वाणा पश्यतः शंयून् स्रग्विणी सुहसानना Bk.4.18. -युः A deity presiding over sacrifice; शंयोरभिस्रवन्ताय अथर्वाय नमो नमः Mb.13.14.9.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयु/ शं--यु See. शंयु, col. 3.

शंयु mfn. benevolent , beneficent RV. TS.

शंयु mfn. happy , fortunate Bhat2t2.

शंयु mfn. N. of a son of बृहस्-पतिTS. Br. MBh.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚAṀYU I : The eldest son of Bṛhaspati. This agni (Śaṁyu) is worshipped in Cāturmāsya and aśvamedha yajñas. Satyā, daughter of Dharmadeva was Śaṁyu's wife, and to the couple were born a son and three daughters. (Vana Parva, Chapter 219, Verse 2).


_______________________________
*10th word in left half of page 682 (+offset) in original book.

ŚAṀYU II : An ācārya. He is believed to have a special method of performing yajñas. (Śatapathabrāhmaṇa).


_______________________________
*11th word in left half of page 682 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śaṃyu is the name of a mythical son of Bṛhaspati. He is quoted as a teacher in the texts of the Yajurveda.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शंयु पु.
‘तच्छंयोरावृणीमहे------’ यह अभिव्यञ्जना, मा.श्रौ.सू. 1.3.1.34; द्रष्ट. शंयोर्वाक्, 1.4.2.19; 6.2.6.18; लाभदायक या कल्याणकारी, ऋ.वे. 1०.143.6; श्रौ.को. (सं.) II.593; द्रष्टव्य - थीमे पा., KZ 69, 172-78।

  1. Taittirīya Saṃhitā, ii. 6, 10, 1;
    v. 2, 6, 4;
    Taittirīya Brāhmaṇa, iii. 3, 8, 11;
    Śatapatha Brāhmaṇa, i. 9, 1, 24;
    Taittirīya Āraṇyaka, i. 5, 2.

    Cf. Lévi, La Doctrine du Sacrifice, 113.
"https://sa.wiktionary.org/w/index.php?title=शंयु&oldid=504736" इत्यस्माद् प्रतिप्राप्तम्