यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शयाण्डक m. (See. शयण्डक)a kind of bird VS.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śayāṇḍaka is the form in the Taittirīya Saṃhitā[१] of the name of an animal which in the Maitrāyaṇī[२] and Vājasaneyi Saṃhitās[३] is written as Śayaṇḍaka. Some sort of bird is meant according to Roth,[४] but the commentator on the Taittirīya Saṃhitā equates the word with Kṛkalāsa, ‘chameleon.’

  1. v. 5, 14, 1.
  2. iii. 14. 14.
  3. xxiv. 33.
  4. St. Petersburg Dictionary, s.v. Cf. Zimmer, Altindisches Leben, 95.
"https://sa.wiktionary.org/w/index.php?title=शयाण्डक&oldid=474725" इत्यस्माद् प्रतिप्राप्तम्