यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरम्, क्ली, (शॄ + अप् ।) जलम् । इति मेदिनी ॥

शरः, पुं, (शॄणात्यनेनेति । शॄ गि हिंसे + “ऋदो रप् ।” ३ । ३ । ५७ । इति अप् ।) बाणः । इत्यमरः ॥ (यथा, रघुः । १ । ६१ । “तव मन्त्रकृतो मन्त्रैर्दूरात् प्रशमितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ॥”) दध्यग्रभागः । इति मेदिनी ॥ दुग्धशरस्य नामान्तरम् । सन्तालिकः । दधिशरस्य नामा- न्तरम् । दधिसारः । दधिस्नेहः । कट्टरञ्च । इति रत्नमालादयः ॥ तृणविशेषः । का~डा इति हिन्दी भाषा । (यथा, महाभारते । १ । १३८ । १५ । “आचार्य्यः कलसाज्जातो द्रोणः शस्त्रभृतां- वरः । गौतमस्यान्ववाये च शरस्तम्बाच्च गौतमः ॥”) तत्पर्य्यायः । इषुः २ काण्डः ३ बाणः ४ मुञ्जः ५ तेजनः ६ गुन्द्रकः ७ । इति रत्नमाला ॥ उत्- कटः ८ शायकः ९ क्षुरः १० इक्षुप्रः ११ क्षुरिकापत्रः १२ विशिखः १३ । अस्य गुणाः । मधुरत्वम् । सतिक्तत्वम् । कोष्णत्वम् । कफ- श्रान्तिमदापहत्वम् । बलवीर्य्यकारित्वम् । नित्यं निषेवितञ्चेत् किञ्चिद्वातकारित्वञ्च । इति राज- निर्घण्टः ॥ अपि च । “भद्रमुञ्जः शरो बाणस्तेजनश्चक्षुवेष्टनः । मुञ्जो मुञ्जातको वाणः स्थूलदर्भः सुमेधसः ॥ मुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा । दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित् । दोषत्रयहरं वृष्यं मेखलासूपयुज्यते ॥” इति भावप्रकाशः ॥ उशीरः । महापिण्डीतरुः । इति च राज- निर्घण्टः ॥ हिंसा । इति शॄधात्वर्थदर्शनात् ॥ (ज्योतिषोक्तपञ्चमाङ्कः । यथा, साहित्यदर्पणे । ४ । २६४ । “वेदखाग्निशराः शुद्धैरिषुवाणाग्निसायकाः ॥”)

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर पुं।

गुन्द्रः

समानार्थक:गुन्द्र,तेजनक,शर

2।4।162।1।6

ग्रन्थिर्ना पर्वपरुषी गुन्द्रस्तेजनकः शरः। नडस्तु धमनः पोटगलोऽथो काशमस्त्रियाम्.।

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलसजीवः, तृणम्

शर पुं।

बाणः

समानार्थक:पृषत्क,बाण,विशिख,अजिह्मग,खग,आशुग,कलम्ब,मार्गण,शर,पत्रिन्,रोप,इषु,सायक,शिलीमुख,गो,काण्ड,वाजिन्,किंशारु,प्रदर,स्वरु,पीलु

2।8।87।1।3

कलम्बमार्गणशराः पत्री रोप इषुर्द्वयोः। प्रक्ष्वेडनास्तु नाराचाः पक्षो वाजस्त्रिषूत्तरे॥

अवयव : शरपक्षः,शराधारः

वृत्तिवान् : बाणधारिः

वैशिष्ट्य : बाणधारिः

 : कामबाणः, सर्वलोहमयशरः, प्रक्षिप्तबाणः, विषसम्बद्धबाणः

पदार्थ-विभागः : उपकरणम्,आयुधम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


श(क्कक्व)र¦ पु॰ शक--क्विप् कृ--अच् कर्म॰ शक--क्वरप् वा।

१ वृषे मेदि॰। चतुर्दशाक्षरपादके

२ छन्दोभेदे।

३ नदीभेदे

४ मेखलायाञ्च स्त्री ङीप्।

५ अङ्गुलौ सि॰ कौ॰। पृषो॰शर्करीत्यपि चतुर्दशाक्षरपादके छन्दसि।

शर¦ न॰ शॄ--अच्।

१ जले

२ वाणे

३ दधिदुग्धाग्रसारे पु॰मेदि॰

४ इषुसाधने तृणभेदे पु॰।
“भद्रमुञ्जः शरोवाणस्तेजनश्चक्षुवेष्टनः। मुञ्जो मुञ्जातको वाणः स्थूल-दर्भः सुमेधसः। नुञ्जद्वयन्तु मधुरं तुवरं शिशिरं तथा। दाहतृष्णाविसर्पास्रमूत्रवस्त्यक्षिरोगजित्। दोषत्रय-हरं वृष्यं मेखलासूपयुज्यते” भावप्र॰। भावे अप्।

५ हिंसायाम्।

शर{??}¦ पु॰ जॄ--अण्डच्।

१ स्वगे कामुके शब्दरत्ना॰।

२ धूर्त्ते

३ धरदे

४ भूषणभेदे मेदि॰।

५ चतुष्पदि संक्षिप्तसा॰।

शर{??}¦ त्रि॰ शरणाय साधुः यत्।

१ शरणागतत्राणकरण-षोम्ये

२ दुर्गायां स्त्री।
“विषाम्निभयघोरेषु शरणं स्मरणाद् यतः। शरण्या तेनसा देवी पुराणे परिपठ्यते” देवीपु॰।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर¦ m. (-रः)
1. A sort of reed or grass, (Saccharum sara.)
2. An arrow.
3. The upper part or cream of slightly curdled milk.
4. Mischief, injury, hurt.
5. The number “five.” n. (-रं)
1. Water.
2. Versed sine of an arc. E. शॄ to hurt, aff. अप् or अच्; also सर |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरः [śarḥ], [शॄ-अच्]

An arrow, a shaft; क्व च निशितनिपाता वज्रसाराः शरास्ते Ś.1.1; शरश्च त्रिविधो ज्ञेयः स्त्री पुमाँश्च नपुंसकः । अग्रस्थूलो भवेन्नारी पश्चात्स्थूलो भवेत् पुमान् । समो नपुंसको ज्ञेयः Dhanur. 62-63.

A kind of white reed or grass (Mar. देवनळ, बोरू); कुशकाशशरैः पर्णैः सुपरिच्छादितां तथा Rām.3.15.22; शरकाण्डपाण्डुगण्डस्थला M.3.8; मुखेन सीता शरपाण्डुरेण R.14.26; Śi.11.3.

The cream of slightly curdled milk, cream; आपो वा अर्कस्तद्यदपां शर आसीत् सम- हन्यत सा पृथिवी Bṛi. Up.1.2.2.

Hurt, injury, wound.

The number 'five'; cf. शराग्नि q. v.

(In astr.) The versed sine of an arc.

Kuśa grass; तथा शरेष्वपि MS.8.3.33 (शरशब्दस्यापि कुशेषु प्रयोगो दृश्यते ŚB. on ibid.); भृशरसं शरसंहितकान्तिके Rām. ch.4.7. -रम् Water. -Comp. -अग्निः the number 'thirtyfive'; शराग्निपरिमाणं च तत्रासौ वसते सुखम् Mb.13.17.26. -अग्ऱ्यः an excellent arrow.-अभ्यासः, -आघातः archery. -असनम्, -आस्यम् an arrowshooter, a bow; शरासनं तेषु विकृष्यतामिदम् Ś.6.28; R.3.52; Ku.3.64. -आक्षेपः flight of arrows. -आरोपः, -आवापः a bow; तान् गृहीतशरावापान् Mb.1.189.13; आवापः also means quiver; चिच्छेद कार्मुकं दीप्तं शरावापं च सत्वरम् Mb. 6.9.61. -आवरः a quiver; शरावरौ शरैः पूर्णौ Rām.3. 64.49. (-रम्) a coat of mail; तच्चाग्निसदृशं दीप्तं रावणस्य शरावरम् Rām.3.51.14. -आवरणम् a shield; शितनिस्त्रिंश- हस्तस्य शरावणधारिणः Mb.6.61.28. -आश्रयः a quiver.-आसः a bow; Bhāg. -आहत a. struck by an arrow.-इषीका an arrow. -इष्टः the mango tree. -उपासनम् archery practice; स्मारी शरोपासनवेदिकेव N.14.54. -ओघः a shower or multitude of arrows.

काण़्डः a reedstalk.

a shaft of an arrow. -क्षेपः the range of an arrow-shot. -घातः shooting with arrows, archery.-जम् fresh butter. -जः N. of Kārtikeya. -जन्मन्m. an epithet of Kārtikeya; उमावृषाङ्कौ शरजन्मना यथा R.3.23. -जालम् a multitude or dense mass of arrows; शरजालावृते व्योम्नि च्छायाभूते समन्ततः Mb.4.59.3. -दुर्दिनम् a shower of arrows; Rām. -धिः a quiver; सहशरधि निजं तथा कार्मुकम् Ki.18.16. -पातः an arrow's flight. ˚स्थानम् a bow shot. -पुङ्खः, -पुङ्खा the feathered end of an arrow. -प्रवेगः a swift arrow. -फलम् the blade or barb of an arrow. -भङ्गः N. of a sage whom Rāma visited in the Daṇḍaka forest; अदः शरण्यं शरभङ्ग- नाम्नस्तपोवनं पावनमाहिताग्नेः R.13.45. -भूः N. of Kārtikeya.-भृष्टिः f. the point of an arrow. -मल्लः a bow-man, an archer. -यन्त्रकम् the string on which the palm-leaves of a manuscript are filed.

वनम् (वणम्) a thicket of reeds; आराध्यैनं शरवणभवं देवमुल्लङ्घिताध्वा Me.47. °reee;उद्भवः, ˚भवः epithets of Kārtikeya.

a bed of Kuśa grass; शरवणमेवेदं कुशवनमिति ŚB. on MS.8.3.33. -वर्षः a shower or volley of arrows.

वाणिः the head of an arrow.

an archer.

a maker of arrows.

a foot-soldier. -वृष्टिःf. a shower of arrows. -व्रातः a mass or multitude of arrows. -संधानम् taking aim with an arrow; शरसंधानं नाटयति Ś.1. -संबाध a. covered with arrows; किमुक्तैः शर- संबाधाम् U.4.28 (v. l.). -स्तम्बः a clump of reeds.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर m. (fr. श्री" to rend " or " destroy ") a sort of reed or grass , Saccharum Sara (used for arrows) RV. etc.

शर m. an arrow , shaft Mun2d2Up. Mn. MBh. etc.

शर m. N. of the number " five " (from the 5 arrows of the god of love) VarBr2S.

शर m. (in astron. ) the versed sine of an arc( accord. to A1ryabh. also " the whole diameter with subtraction of the versed sine ")

शर m. a partic. configuration of stars (when all the planets are in the 4tb , 5th , 6th , and 7th houses) VarBr2S.

शर m. the upper part of cream or slightly curdled milk( v.l. सर) , A1pS3r. Car.

शर m. mischief , injury , hurt , a wound W.

शर m. N. of a son of ऋचत्कRV.

शर m. of an असुरHariv. ( v.l. शुक)

शर n. water(See. शर-वर्षand षिन्)

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


1. Śara in the Rigveda[१] and later[२] denotes a kind of ‘reed’ (Saccharum Sara). Its use for arrow shafts,[३] and its brittleness,[४] are expressly referred to in the Atharvaveda. Cf. Śarya.

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शर पु.
पके हुए चावल (भात) का झाग, आप.श्रौ.सू. 8.1०.7 (साकमेध-गृहमेधीय)।

  1. i. 191, 3.
  2. Av. iv. 7, 4;
    Taittirīya Saṃhitā, v. 2, 6, 2;
    vi. 1, 3, 3;
    Kāṭhaka Saṃhitā, xi. 5;
    xxiii. 4;
    Śatapatha Brāhmaṇa, i. 2, 4, 1;
    iii. 1, 3, 13;
    Bṛhadāraṇyaka Upaniṣad, vi. 4, 11, etc.;
    Nirukta, v. 4, etc.
  3. Av. i. 2, 1;
    3, 1.
  4. Av. viii. 8, 4.

    Cf. Zimmer, Altindisches Leben, 71.
"https://sa.wiktionary.org/w/index.php?title=शर&oldid=504800" इत्यस्माद् प्रतिप्राप्तम्