यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरावः, पुं, क्ली, (शरं जलं अवति रक्षतीति ॥ अव रक्षणे + अण् ।) मृत्पात्रविशेषः । शरा इति भाषा । तत्पर्य्यायः । वर्द्धमानकः २ । इत्यमरः ॥ मार्त्तिकः ३ सरावः ४ शाला- जिरम् ५ पार्थिवम् ६ मृत्कांस्यम् ७ । इति शब्दरत्नावली ॥ (यथा, आर्य्यासप्तशत्याम् । १२६ । “उदितेऽपि तुहिनगहने गगनप्रान्ते न दीप्यते तपनः । कठिनघृतपूरपूर्णे शरावशिरसि प्रदीप इव ॥”) कुडवद्बयपरिमाणम् । तत्तु चतुःषष्टितोल- कात्मकम् । सेर इति भाषा । तत्पर्य्यायः । मानिका २ । इति शब्दमाला वैद्यकपरि- भाषा च ॥

अमरकोशः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव पुं-नपुं।

पात्रभेदः

समानार्थक:शराव,वर्धमानक

2।9।32।1।4

घटः कुटनिपावस्त्री शरावो वर्धमानकः। ऋजीषं पिष्टपचनं कंसोऽस्त्री पानभाजनम्.।

पदार्थ-विभागः : उपकरणम्,गार्हिकोपकरणम्

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव¦ पु॰ शरं दध्यादिसारमवति अव--अण्।

१ मृण्मयेपात्रभेदे, (शरा) अमरः।

२ कुडवद्वयपरिमाणे च वैद्यकम्।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव¦ m. (-वः)
1. A lid, a cover.
2. A shallow earthen cup or dish.
3. A platter.
4. A measure equal to two Kudavas. E. शर mischief, (from it,) अव् to preserve, aff. अण् or अच् |

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शरावः [śarāvḥ] वम् [vam], वम् [शरं दध्यादिसारमवति अव्-अण् Tv.]

A shallow dish, platter, an earthenware vessel, tray; मोदकशरावं गृहीत्वा V.3; Ms.6.56.

A cover, lid.

A measure equal to 2 Kudavas.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव m. n. ( g. अर्धर्चा-दि)a shallow cup , dish , plate , platter , earthenware vessel (also the flat cover or lid of any such vessel) Gr2S3rS. Mn. MBh. etc.

शराव m. a measure equal to two प्रस्थs or one कुडवTS. Br. S3rS.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śarāva is a measure of corn in the Brāhmaṇas.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शराव पु.
, एक पात्र, सकोरा, जै.ब्रा. II.262।

  1. Saptadaśa-śarāva, Taittirīya Brāhmaṇa, i. 3, 4, 5;
    6, 8;
    Śatapatha Brāhmaṇa, v. 1, 4, 12.
"https://sa.wiktionary.org/w/index.php?title=शराव&oldid=480465" इत्यस्माद् प्रतिप्राप्तम्