यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायनः, पुं, (शकटस्यापत्यं पुमान् । शकट + “नडादिभ्यः फक् ।” ४ । १ । ९९ । इति फक् ।) अष्ट- शाब्दिकान्तर्गतशाब्दिकविशेषः । यथा, -- “इन्द्रश्चन्द्रः काशकृत्स्ना पिशली शाकटा- यनः । पाणिन्यमरजैनेन्द्रा जयन्त्यष्टादिशाब्दिकाः ॥” इति कविकल्पद्रुमः ॥ (अयन्तु नाममात्रं धातुनिष्पन्नमाह । यथा, कातन्त्रे कृत्सु उणादयो भूतेऽपि इत्यत्र त्रिलोचनः । “नाम च धातुजमाह निरुक्ते व्याकरणे शकटस्य च तोकः । यन्न पदार्थविशेषसमुत्थं प्रत्ययतः प्रकृतेश्च तदूह्यम् ॥”)

वाचस्पत्यम् सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायन¦ पु॰ व्याकरणकारके मुनिभेदे
“इन्द्रश्चन्द्रः काशकृत्स्त्न्यापिशली शाकटायनः। पाणिन्यमरजैनेन्द्राः ज-यन्त्यष्टादिशाव्दिकाः” कविकल्पद्रुमः।

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायन¦ m. (-नः) Name of a philologist and grammarian.

Apte सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायनः [śākaṭāyanḥ], N. of a philologist and grammarian often referred to by Pāṇini and Yāska; cf. व्याकरणे शकटस्य च तोकम् Nir.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाकटायन m. (fr. शकट) patr. of an ancient grammarian Pra1t. Nir. Pa1n2.

शाकटायन m. of a modern grammarian Gan2ar. Vop.

शाकटायन m. of the author of a law-book(See. -स्मृति).

Purana index सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a pravara of the भार्गवस्. M. १९५. ३१; १९६. ४५.

Purana Encyclopedia सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ŚĀKAṬĀYANA : A famous grammarian. He lived be- fore Yāska and Pāṇini. He is considered to be the author of the well-known text on grammar called ‘Uṇādisūtrapāṭha’. He is referred to as the foremost among the grammarians in the aṣṭādhyāyī of Pāṇini. (Pāṇinisūtra, 1, 4, 86 and 87).


_______________________________
*9th word in right half of page 667 (+offset) in original book.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śākaṭāyana, ‘descendant of Śakaṭa,’ is the patronymic of a grammarian referred to by Yāska[१] and in the Prātiśākhyas,[२] as well as often later.

  1. Nirukta, i. 3, 12 et. seq.
  2. Rigveda Prātiśakhya, i. 3;
    xiii. 16;
    Vājasaneyi Prātiśakhya, iii. 8, etc.

    Cf. Weber, Indian Literature, 143, 151, 152, 217.
"https://sa.wiktionary.org/w/index.php?title=शाकटायन&oldid=474760" इत्यस्माद् प्रतिप्राप्तम्