यन्त्रोपारोपितकोशांशः सम्पाद्यताम्

कल्पद्रुमः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्यः, त्रि, शक्त्युपासकः । इति शक्तिशब्दात् ष्ण्यप्रत्ययेन निष्पन्नमेतत् ॥

शब्दसागरः सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्य¦ m. (-क्त्यः) A worshipper of the female principle or S4akti. E. शक्ति the personified energy of a divinity, and यञ् aff.

Monier-Williams सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्य m. a worshipper of the शक्तिW.

शाक्त्य m. patr. of गौर-वीतिAitBr. S3Br. S3rS.

शाक्त्य m. N. of two सामन्s A1rshBr.

Vedic Index of Names and Subjects सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Śāktya, ‘descendant of Śakti,’ is the patronymic of Gaurivīti.[१]

Vedic Rituals Hindi सम्पाद्यताम्

 

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


शाक्त्य न.
अतिरात्र सोम-याग में एक साम का नाम, जै.ब्रा. I. 215।

  1. Aitareya Brāhmaṇa, iii. 19, 4;
    Śatapatha Brāhmaṇa, xii. 8, 3, 7;
    Pañcaviṃśa Brāhmaṇa, xi. 5, 14;
    xii. 13, 10;
    xxv. 7, 2;
    Āpastamba Śrauta Sūtra, xxiii. 11, 14;
    xxiv. 10, 6. 8.
"https://sa.wiktionary.org/w/index.php?title=शाक्त्य&oldid=480483" इत्यस्माद् प्रतिप्राप्तम्